SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ कल्प श्रीकल्प मञ्जरी टीका ||२३४॥ टीका-'तो' इत्यादि । ततः पूर्वोक्ततपःकरणानन्तरं तपःप्रभावलब्धानेकविधलब्धिसम्पन्नः-तपःमभावेण लब्धा या आमशौंपध्यादितेजोलेश्यादिरूपा अनेकविधा लब्धयस्ताभिः सम्पन्नो युक्तः स विश्वभूतिरनगार एकदा-एकस्मिन् समये आचार्यम् आपृच्छय-पृष्ट्वा एकाकिविहारेण एकाकिमतिमाविहारेण विहरन् मथुरा नगरी गतः । तदा तस्मिन्नेव समये तत्र-मथुरायां नगर्या राजकन्यापाणिग्रहणार्थम्राजकन्यां परिणेतुं विशाखनन्दी राजकुमारोऽपि आगतः । तस्य विशाखनन्दिनी राजकुमारस्य आवास निवासस्थानम् राजमार्ग राजमार्गसमीपस्थभवने आसीत् । स च विश्वभूतिरनगारो मासक्षपणपारणके तत्र-मथुरायां भिक्षार्थम् अटन्=परिभ्रमन् तेन मार्गेण-विशाखनन्दिनिवाससमीपस्थितराजमार्गेण गच्छति । तं विश्वभूतिमनगारं दृष्ट्वा विशाखनन्दिपुरुषाः विशाखनन्दिनो भृत्याः निजस्वामिनं विशाखन्दिनं तं विश्वभूति पर्यचाययन परिचितं कारितवन्तः-' एप भिक्षार्थमटन् पुरुषो विश्वभूति महावीरस्य विश्वभूति नामकः पञ्चदशो भवः। टीका का अर्थ 'तओं' इत्यादि । तपस्या करनेके पश्चात् तप के प्रभाव से आमीषधि आदि तथा तेजोलेश्या आदि अनेक प्रकार की लब्धियों से सम्पन्न विश्वभूति अनगार, किसी समय आचार्य से आज्ञा लेकर एकाकिप्रतिमा-विहार से विचरते हुए मथुरा नगरी पहुँचे। उसी अवसर पर राजकुमारी का पाणिग्रहण करने के लिये राजकुमार विशाखनन्दी का निवास राजपथ के समीप के भवन में था। विश्वभूति अनगार मासखमण की तपस्या के पारणक के दिन मथुरा में भिक्षा के लिए अटन करते हुए उसी राजमार्ग से जा रहे थे। विश्वभूति अनगार को देखकर विशाखनन्दी के आदमियों ने अपने स्वामी, अर्थात् विशाखनन्दी को उनका परिचय करा दिया। कहा-'यह भिक्षा के लिए भ्रमण करने वाले विश्वभूति अनगार हैं!' यह परिचय पाकर ||२३४|| ટીકાને અર્થ–“તો' ઇત્યાદિ. તપસ્યા કર્યા પછી તપના પ્રભાવથી આમશષધીવગેરે તથા તેનેશ્યા વગેરે અનેક પ્રકારની લબ્ધિઓથી યુક્ત વિશ્વભૂતિ અણગાર કઈ વખતે આ ર્યની આજ્ઞા લઈને એકાકિ–વિહાર-પ્રતિમાથી વિચરતાં વિચરતાં મથુરા નગરમાં પહેચ્યા. એ જ અવસરે રાજકુમારીનું પાણિગ્રહણ કરવા માટે રાજકુમાર વિશાખનન્દી પણ ત્યાં આવેલ હતું. વિશાખનન્દાએ રાજમાર્ગની નજીકના મહેલમાં નિવાસ કર્યો હતે. વિશ્વભૂતિ અણુગાર પારણાને દિવસે મથુરા નગરીમાં ભિક્ષા માટે ફરતાં ફરતાં એ જ રાજમાર્ગ પરથી જઈ રહ્યાં હતાં. વિશ્વભુતિ અણુગારને જોઈને વિશાખનન્દીના માણસોએ પિતાના માલિક એટલે કે વિશાખનન્દીને તેમને પરિચય કરાવી દીધું. તેમણે તો શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy