SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ कल्प श्रीकल्प मुन्ने ॥२०७॥ मूलम्--एवं अणेगजोणीसु भममाणो सो नयसारजीवो वस्सवि मुहकम्मस्स बलेणं पुणो छहे भवेमार थाणाउरनयरे बंभणकुल म्मि दुसत्तइलक्खपुव्वाउओ पुप्फमित्तसम्मनामश्रो बंभणो जाओ । तत्थ णं जमनियम- नार संपन्नो जिण धम्म अणुमोयमाणो मरिय सत्तमे भवे सोहम्मदेवलोए मज्झिमहिइओ देवो जाओ ॥सू०१५॥ छाया--एवम् अनेकयोनिषु भ्रमन् स नयसारजीवः कस्यापि शुभकर्मणो बलेन पुनः षष्ठे भवे मञ्जरी स्थानपुरनगरे ब्राह्मणकुले द्वासप्ततिलक्षपूर्वायुष्कः पुष्पमित्रशर्मनामको ब्राह्मणो जातः । तत्र खलु यमनियमस टीका म्पन्नो जिनधर्मम् अनुमोदयन् मृत्वा सप्तमे भवे सौधर्मदेवलोके मध्यमस्थितिको देवो जातः ॥सू०१५॥ टीका-एवं' इत्यादि। एवम् पूर्वोक्तमकारेण अनेकयोनिषु-पशुपक्षिकीटपतङ्गाधनेकविधयोनिषु भ्रमन् स नयसारजीवः कस्यापि शुभकर्मणो बलेन पुनर्विवक्षिते षष्ठे भवे स्थानपुरनगरे ब्राह्मणकुले द्वासप्ततिलक्षपूर्वायुष्कः मूलका अर्थ-इस प्रकार अनेक योनियों में भ्रमण करता हुआ वह नयसारका जीव, किसी शुभकर्म के बलसे, छठे भव में, स्थानपुर नगरमें पुनः ब्राह्मण-कुलमें, पुष्पमित्रशर्मा-नामक बहत्तर लाख पूर्वकी आयुवाला ब्राणम हुआ। उस भवमें यमों और नियमोंसे युक्त वह पुष्पमित्र जिनधर्मकी अनुमोदना करता हुआ मरकर सातवें भवमें सौधर्म देवलोकमें मध्यम स्थिति वाला देव हुआ ।। सू०१५॥ टीकाका अर्थ-'एवं' इत्यादि । पूर्वोक्त प्रकारसे पशु-पक्षी-कीट-पतंग-आदि अनेक प्रकार की योनियों में भ्रमण करता हुआ नयसारका जीव किसीभी शुभकर्म के बलसे, उस छठे भवमें स्थानपुर नगरमें का महावीरस्य पुष्पमित्रनामकः षष्ठो भवः। ०७ - वे छ भने ४ छभूसनो म-'एवं 'त्याहि. अने योनियोभाभ-भ२५ ४ा माह, सम- निये अशुभ કર્મોના ઘસારા થયા પછી, શુભ કર્મોના ઉદયે છટ્ઠા ભવમાં, સ્થાનપુર નગર મળે, બ્રાહ્મણ કુળની અંદર, પુષ્પમિત્રશર્મા નામે તેર લાખ પૂર્વનું આયુષ્ય બાંધી બ્રાહ્મણ તરીકે નયસારને જીવ અવતર્યો. આ ભવમાં સદવિચાર, વાણી, વર્તન અને યમનિયમ યુક્ત તે પુષ્પમિત્રશર્મા જિનધર્મની અનુમોદના દ્વારા પિતાનું જીવન ન્યાય અને નીતિચુત ગાળ્યું. તેથી તે અહિંથી મરીને સાતમા ભાવમાં સૌધર્મદેવલોકે મધ્યમસ્થિતિના દેવ તરીકે ઉત્પન્ન थयो. (सू०१५) नाम- 'एव' त्यादि. 8051-511 महिना was tीनातिययना आयुष्यामा मानिये अशुभ B ॥२०७॥ શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy