SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ : कल्प Song अपिबत्-पीतवान् । ततः खलु स मरीचिः हर्षवश विसर्पदयः-हर्षवशात-निजमहत्त्वश्रवणनितहर्षवशात् विसर्पत-उच्छ्वलद् हृदयं यस्य स तथा अत्यन्तहर्षान्दोलितहृदयः सन् नृत्यन् एवम् अनेन प्रकारेण अवादी कथितवान्-अहो! कीदृशं मम उत्तमम्-उत्कृष्टतमं कुलमस्ति, यस्मिन् कुले महर्दिकैः विशिष्टविमानश्रीकल्प परिवारादियुक्तैः, महाधुतिकैः विशिष्टशरीरप्रभाभास्वरैः, महाप्रभावैः अचिन्त्यमभावयुक्तैः. महाबलैः= ॥१८९॥ अत्यन्तबलशालिभिः, महायशोभिः विशालकीर्तिमद्भिः, चतुष्षष्टीन्द्रैः चतुष्षष्टिसंख्यकैर्देवस्वामिभिः, अन्यैदेवश्च देवीभिश्च वन्दितः नमस्कृतः त्रैलोक्यनाथ: लोकत्रयेश्वरो धर्मवरचातुरन्तचक्रवर्ती-दानशीलतपोभावैश्चतसृणां नरकादिगतीनां चतुर्णा वा कषायाणाम् अन्तो नाशो यस्मात्, अथवा चतस्रो गतीश्चतुरो वा कषायान् अन्तयतिन्नाशयतीति, यदवा चतुर्भिर्दानशीलतपोभावः कृत्वा अन्तो रम्यः-"मृताववसिते रम्ये समाप्तावन्त इष्यते" मञ्जरी टीका महावीरस्य ए मरीचि नामकः तृतीयो भवः। लिया। तब मरीचि का हृदय अपनी महत्ता को सुनने से उत्पन्न हुए हर्ष के कारण उछलने लगा। वह नाचता हुआ इस प्रकार बोला-'अहा! मेरा कुल कैसा उत्कृष्टतम है, जिसमें शरीरकी अलौकिक दीप्ति से जगमगाते हुए, अचिन्त्य प्रभाव से सम्पन्न, अत्यन्त बलशाली और विशाल कीर्तिवाले चौंसठ इन्द्रों के द्वारा तथा अन्य देवों और देवियों के द्वारा चन्दित तीन लोक के नाथ तथा धर्मवरचातुरन्तम चक्रवर्ती मेरे पितामह भगवान् ऋषभदेव हैं ! 'धर्मवरचातुरन्तचक्रवर्ती' का अर्थ इस प्रकार है-दान शील तप और भावरूप चतुर्विध धर्म के द्वारा, नरकादि चार गतियों का अथवा क्रोधादि चार कषायों का जिससे अंत होता है, अथवा चार गतियों और चार कषायों का जो अंत कर देता है, अथवा दान शील तप भाव से जो 'अन्त' अर्थात् 'रमणीय है, वह 'चतुरन्त' कहलाता है । અહંભાવે કે મમત્વભાવે પકડયાં છે, માટે જ્ઞાનીઓનું કથન એ જ છે કે “હુંપણુ” ની ભાવનાને છોડે, એટલે તમામ ક૯૫નાઓ અને કાલ્પનિક સુખ ઇચછાઓ છુટી જશે. ભગવાન ઋષભદેવ “ચાતુરન્તચક્રવર્તી' કહેવાતાં, કારણ કે ચારેગતિનો અંત લાવવાનું સાધન તેમને મજુદ હતું, દાન, શીલ, તપ અને ભાવ રૂપી ચાર ધમના દ્વારે તેમણે ઉઘાડયાં હતાં, ચાર કષાયોની ચેકડીને તેમણે નિબીજ કરી નાખી હતી, ચાર દિશાઓ સુધી પ્રસરેલા લોકના પરમાણુએ પરમાણુ તેમના જ્ઞાનમાં પ્રકાશિત એક હતાં તેથી તેઓ સ્વપરપ્રકાશક તરીકે રહી તે દષ્ટિએ પણ “ચાતુરન્ત” કહેવાતાં. દાન–શીલ-તપ અને ભાવ જેનામાં ॥१८॥ તી, ચાર દિશામાં મારા સારંગતિનો મત શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy