SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पत्रे ॥१७९॥ 寳寳寳寳寳寳 भयवं एवं क्यासी - भरहा ! नत्थि एत्थ समोसरणे एयारिस कोवि जीवो। समोसरणाओ बहिं तुज्झ पुत्तो तिदंडिवेसधारी मरीई चिट्ठर । अनू कालकमेण एत्थ भरहे पोयणपुरे तिविदू नामं पढमो वासुदेवो, अवरविदेहे pure are पियमित्तनामे चक्कट्टी, एत्थ भरहखित्ते महावीरनामो चरिमो तित्थयरो य भविस्स । एवं सोचा भरकट्टी वहियं मरीइमुवागमिय एवं वयासी - भो तिदंडी मरीई ! तुज्झ एरिसं वेसं वंदिउं में न कप्पर । तुवं पुण अणागयकाले इमाए ओसप्पिणीए एयस्सिं भरहे वासे पोयणपुरे तिविट्ठू नाम पढमो वासुदेवो, अवरविदेहे मूयाए नयरीए पियमित्तनामे चक्कट्टी, एत्थ भरहे महावीरनामे अंतिमतिस्थयरो य भविस्ससि । ओ तित्थयरत्तणेण भाविणं तुमं वंदामि । नियपिउणो भरहचकिस्स एवं वयणसवणेणं मरोई पात्रभारी फारो कुलमओ आवसीय । कुलाइकडो मओ समयमासाइय सज्जो, विहङ्गमो नीडमिव जणमाविसइत्ति मरीई तक्खणे अवारसंसार कंतारपरिख्भमणकारगं सयलमुहतरुमूलम्मूलगं माणहालाहले विवीय । तए णं सो हरिसवसविसप्पमायिओ नचतो एवं क्यासी- अहो ! केरिस मज्झ उत्तमं कुलं जंसि महिड्दिएहि महज्जुइएहि महत्व - भावेहि मवलेहि महाजसेहि चउसद्विदेहि अन्नेहिवि देवेहि य देवीहि य बंदिश्रो तेलुकनाहो धम्मवर - चाउरं तचकवट्टी उसभजिणो मम पियामहो अस्थि १ । चक्करयगप्पहाणो एगच्छतं ससागरं वसुहं सासमाणो नवनिहिसमिद्धकोसो कयसयलजणतोसो छक्खंड। हिवई नरसीहो भरहो चकवट्टी मम पिया अस्थि २॥ अहं पुण समद्दणो सीहगज्जणी अइबलो महाबलो पियदंसणो विमलकुलसंभू अजिओ रायउलतिलओ सिरिवच्छलंछणो तिडाव पुरम पुरिससीहो पोयणपुरे तिविहू णामं पढमो वासुदेवो भविस्सामि ३ । अवरविदेहे मूयाए नयरीए तेयसा पचंडमत्तंडपयावो पुव्वकडतवप्पभावो निविद्वसंचियसुहो नरवसहो विउलविस्सुयजसो सारयनहस्थणियमहुरगंभीरणिद्धघोसो संपत्तसयलजगमणतोसो पिउसरिसो पियमित्तो णामं चकवट्टी भविस्सामि ४ | किंबहुना ? इमाए चेव ओसप्पिणीए पुरिससीहो पुरिसवर पुंडरीओ विमलकुलसंभवो महासत्तो सायरariभी चंदाओवि निम्मलयरो सुज्जाओवि अहियपयासयरो नामेण महावीरो चरिमो तित्थयरो भविस्सामि ५ । मम पियामही तिथयरेसु पढमो, मम ताओ चक्कबट्टीसुं पढमो जाओ, अहं पुण वासुदेवेसु पढमो भविस्सामि । sare चेव ओसप्पिणी पुगो अवरविदेहे मूयाए नयरीए छक्खंडाहिवई जगपिओ पियमित्तो णामं चकवट्टी भविस्सामि । इमाए चउवीसीए पुणो चउत्रीससंखापूरगो चरिमो तित्थयरो भविस्सामित्ति भुयाप्फालणपुत्रं શ્રી કલ્પ સૂત્ર : ૦૧ कल्प मञ्जरी टीका महावीरस्य मरीचि - नामकः तृतीयो भवः । ॥ १७९ ॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy