SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥१७८॥ □ □ जिनोपदिष्टधर्म संस्कारः - हृदये= अन्तःकरणे स्थितः = दृढतया संलग्नः जिनोपदिष्टस्य धर्मस्य संस्कारो यस्य स तथा अपरित्यक्तजिनधर्मसंस्कारः, चारित्रप्रासादक्षान्तिमुक्तिप्रभृतिसोपानावस्खलितः चारित्रप्रासादस्य = संयम रूपराजभवनस्य यत् क्षमानिर्लोभादिरूपं सोपानं निःश्रेणिः, तस्मात् च्युतोऽपि सन्, ऋषभदेवगुणग्रामगानरश्मिम्-ऋषभदेवस्य ये गुणग्रामाः=गुणसमूहास्तेषां यद् गानं तदेव रश्मिः = रज्जुस्तम्, अवलम्बमानः = आश्रयन् सर्वथा सम्यक्तया मिथ्यात्वभूतलपदेशे= मिथ्यादृष्टित्वरूप भूमितलपदेशे नो पतितः । यतः यस्माद्धेतोः, उच्छलद्दयाऽमृतधारः = दया परिपूर्णहृदयः सः =मरीचिः भविकजनान्=भव्यजनान् जिनोपदिष्टं तीर्थंकरप्रोक्तं चारित्रधर्म-संयमधर्म मुहुमुहुः पुनः पुनः उपदिश्य= उपदेशं कृत्वा प्रभुसमीपे ऋषभदेवस्वामिपार्श्वे पव्रज्यार्थ-दीक्षार्थ, प्रेषितवान् । सत्यं = यथार्थम् यत् जनानां = लोकानां हृदयतः पूर्वसंस्कारः कृमिकराग इव प्रायेण - बाहुल्येन न निवर्तते नागपच्छतीति ॥ सू०११ ॥ मूलम् — तरणं एगया कथाइ जगसंतावकलावनिकंदणो नाहिनंदणो पहू विणीयाए जयरीए समोसरिओ । तत् देवरसमोसरणे विरायमाणो उसभजिणो देवासुरतिरियमणुयपरिसाए सय सयभासापरिणामिणीए गिराए धम्मं कह । धम्मदेसणासमणंतरं भगवं पज्जुवासमाणो भरहचक्कवट्टी तं पुच्छेइ-भदंत ! वट्टइ कोवि देवाणुप्पियाणं समोसरणे एयारिसी जीवो जो अणागयकाले बलदेवो वासुदेवो चक्करट्टी तित्थयरो वा भविस्सइति । तओ हाँ, त्रिदण्डी होजाने पर भी मरीचि के हृदय में जिनोपदिष्ट धर्मका संस्कार स्थित था। उसने उस संस्कार का त्याग नहीं किया। संयम रूप राजमहल की क्षमा, मुक्ति (निर्लोभता) आदि जो सोपानसीढ़ियाँ हैं उनसे च्युत हो जाने पर भी, ऋषभनाथ भगवान् के गुणों के समूह का गान रूप रस्सी का सहारा लेता हुआ वह पूरी तरह से मिध्यात्वरूपी भूमिभागतक नहीं पहुँचा । मरीचि के हृदय से दया के अमृत की धारा छलक रही थी उसका अन्तःकरण करुणा से परिपूर्ण था । अतः वह भव्य जीवों को ate द्वारा कथित संयमधर्म का वारंवार उपदेश करके भगवान् ऋषभदेव के पास दीक्षा के लिये भेजता था । सच है, मनुष्यों के हृदय से पहले का संस्कार प्रायः कृमिराग ( पक्के रंग ) की तरह हटता नहीं है | ०११ ॥ મેં આ · ત્રિઢંડી” ના વેષને ધારણ કર્યા છે. તાત્પર્યંમાં એકે તેમનાં હૃદયમાંથી પૂના સંસ્કાર ભસ્મીભૂત થયાં ન હતાં, પણ કર્માંસયેાગે આચાર-વિચારનું પાલન કરવામાં ઢીલાશ આવી ગઇ હતી. (સૂ૦૧૧) શ્રી કલ્પ સૂત્ર : ૦૧ कल्प मञ्जरी टीका महावीरस्य मरीचि - नामकः तृतीयो भवः । ॥ १७८ ॥
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy