SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ कल्प श्रीकल्प सूत्रे ||१७७|| मञ्जरी पराजितः पराभूतः संयमे सीदन्-खिद्यन् संयम त्यक्त्वा-विहाय त्रिदण्डीन्दण्डत्रयधारी तापसो जातः। संयम स्यत्वाऽस्य त्रिदण्डित्वधारण कीदृशं जातम् ? इत्याह-'इमो य मरीई' इत्यादि। अयम् असौ मरीचिश्च पाणितलगत करस्थितं चिन्तामणिरत्नं परित्यज्य, काचमगृह्णात् गृहीतवान् , मुक्ताहारम् अपहाय-त्यक्त्वा, गुञ्जाहारम् , अधरत्-धृतवान् , सुरतरं कल्पवृक्षम्, अपहाय, करीरंकण्टकिक्षविशेषम् असेवत आश्रितवान् , हस्तिनं विक्रीय, गर्दभम् अक्रीणात क्रीतवान् , नन्दनवनम् अवहेल्य-उपेक्ष्य एरण्डवनम् आसादयत्याप्तवान् । कि बहुना किमधिककथनेन ? अयम् मरीचिः भवभ्रमणोपाय-चतुर्गतिकसंसारपर्यटनकारणम् अन्वैषयत्वावेषितवान्। सत्यं यथार्थम् , अज्ञातवस्तुमाहात्म्यः अविदितपदार्थप्रभावः, जनलोकः, करतलगतं हस्ततलस्थितम् , उत्तम-बहुमूल्यं वस्तु-पदार्थम् तृणमिव तिरस्करोति उपेक्षते, एवम् इत्थम् स मरीचिः, चारित्ररत्न चारित्ररूपं रत्नम् , अपहाय-त्यक्त्वा त्रिदण्डित्वम् अगृहात स्वीकृतवान्, तथापि-त्रिदण्डित्वस्वीकारेऽपि सः मरीचिः, हृदयस्थित टीका छोड कर त्रिदंडी-तीनदंड धारण करने वाला-तापस हो गया। संयम को छोडकर उसका त्रिदंडी होना कैसा हुआ? सो कहते हैं-उस मरीचि ने हाथ में आये हुए चिन्तामणिरत्न को छोड कर काच को ग्रहण नामहावीरस्य किया। मुक्ताहार को त्याग कर गुंजा-हार को धारण किया। कल्पवृक्ष को त्याग कर कैर का आश्रय मरीचि नामकः लिया। हाथी को बेच कर गधा खरीदा। नन्दन कानन की उपेक्षा करके एरण्ड के वन को प्राप्त किया। तृतीयो अधिक कहने से क्या लाभ ? इस मरीचिने चार गति रूप संसार में पर्यटन के कारण की गवेषणा की। भवः। यथार्थ है, जिसने पदार्थके प्रभाव को नहीं जाना, वह जन अपनी हथेली में स्थित बहुमूल्य पदार्थ को तिनकेकी तरह त्याग देता है-उपेक्षा करता है। इस तरह मरीचि ने चारित्र रूपी रत्न को त्याग कर त्रिदंडीपन स्वीकार किया। ન હતી. બાદાવેષ “ આત્મધમ' ટકાવી રાખવાનું પ્રમલ સાધન છે. મરીચિએ વેશ પલટ કરી નાખ્યો એટલે સર્વાશે ધર્મથી પતિત થયો હતો” એમ ન હતું, ભગવાનની વાણી ઉપર પૂર્ણ શ્રદ્ધા હતી. ભગવાનની ભક્તિને તે પરમ ઉપાસક હતા. જિન ભગવંતેએ કહેલ જ્ઞાન દર્શન ચારિત્રની ભાવનાના અંકુરો, તેમના મનમાં રમી રહ્યાં હતાં. જે કઈ નવીન દીક્ષાથી તેમની પાસે આવતે તે તેને દીક્ષા ગ્રહણ માટે ભગવાન ઋષભ દેવનું જ નામ સૂચવતે. અને ખુલે-ખુલ્લે એકરાર કરતે કે ભગવાનનું ઉપદેશેલું ચારિત્ર મારાથી પાળી શકાયું નહિ તેથી જ PHARMAHARJHAR इस॥१७७|| શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy