SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे कल्पमन्जरी ॥१३३।। टीका इत्थं ग्रन्धकारः स्वकृतश्लोकमङ्गल विधाय सम्पति गुरुपरम्परागत मङ्गलमाचरतिनमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहणं । एसो पंचनमुक्कारो, सव्वपावप्पणासणो। मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं ॥१॥ छाया-नमोऽरिहद्भ्यः, नमः सिद्धेभ्यः, नम आचार्येभ्यः, नम उपाध्यायेभ्यः, नमो लोके सर्वसाधुभ्यः।। एष पञ्चनमस्कारः, सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ॥१॥ टीका-'नमो अरिहंताणं' इत्यादि-'नमः अरिहद्भ्यः '-अरीन-ज्ञानावरणीय-दर्शनावरणीय-मोहनीयान्तराय-रूपाणि घातिकर्माणि घ्नन्ति नाशयन्तीति-अरिहन्तः, तेभ्यो नमः, 'नमः' शब्दस्य संकोचपुरस्सरनमनार्थकनिपातरूपत्वाद् द्रष्यतो हस्तपादादिपञ्चाङ्गानां, भावतो मानादीनां संकोचनेन नमनं, मानादित्यागपुरस्सर इस प्रकार ग्रन्थकार स्वरचित लोकों से मंगलाचरण करके अब गुरुपरम्परागत मंगल का आचरण करते हैं--'नमो अरिहंताणं' इत्यादि । मूल का अर्थ-अरिहन्तों को नमस्कार हो, सिद्धों को नमस्कार हो, आचार्यों को नमस्कार हो, उपाध्यायों को नमस्कार हो और लोक में विद्यमान सब साधुओं को नमस्कार हो। यह पंचनमस्कार समस्त पापों का विनाश करनेवाला है और समस्त मंगलों में प्रधान मंगल है ॥१॥ टीका का अर्थ-ज्ञानावरण, दर्शनावरण, मोहनीय और अन्तरायरूप चार घातिकर्मरूपी अरियोंशत्रुओं का हनन करने वाले अरिहन्त कहलाते हैं, उन्हें नमस्कार हो। 'नमः' शब्द का अर्थ-संकोचपूर्वक આ રીતે ગ્રંથકાર સ્વરચિત શ્લોકથી મંગલાચરણ કરીને હવે ગુરુપરંપરાગત મંગલનું આચરણ કરે છે? 'नमो अरिहंताण' त्यादि. મૂળને અથ—અરિહંતને નમસ્કાર હો, સિદ્ધોને નમસકાર હે, આચાર્યોને નમસકાર છે, ઉપાધ્યાયને નમસ્કાર છે, અને લેકમાં વિદ્યમાન બધા સાધુઓને નમસ્કાર છે. આ પાંચ નમસ્કાર સર્વ પાપને વિનાશ કરનાર છે અને સર્વ મંગલેમાં પ્રધાન મંગલ છે. (૧) ટીકાને અર્થ-જ્ઞાનાવરણુ, દશનાવરણ, મોહનીય અને અંતરાયરૂપ ચાર ધાનિક મરૂપી શત્રુઓને હણનાર मलित ४२वाय छ, भने नभ२४।२ . 'नमः' श०हनो अर्थ सय ४ नमा२ ४२ छ. मेट द्रव्ययी मङ्गलाचरणम् ॥१३३।। म Dars શ્રી કલ્પ સૂત્ર: ૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy