SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्प मञ्जरी लुञ्चन पर्युषणातः पूर्वमवश्यमेव कर्तव्यमिति पूर्वमूत्राभिप्रायः । तत्साधुभिः साध्वीभिश्च कदा कदा विधेयमिति दर्शयितुमाह मूलम्-कप्पइ निग्गंथाणं वा निग्गंथीणं वा जहन्नेणं दुमासियं तिमासियं वा उक्कोसेणं छम्मासियं वा लोयं करित्तए । म०२३॥ ___ छाया- कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा जघन्येन द्वैमासिकं त्रैमासिकं वा उत्कर्षेण पाण्मासिक वा लोचं कर्तुम् ।। मू०२३॥ टीका-'कप्पइ निग्गंथाणं' इत्यादि-निग्रन्थानां वा निग्रन्थीनां वा जघन्यतो द्वैमासिक-दूयोर्मासयोर्भवं-मासद्वयानन्तरं क्रियमाणं, त्रैमासिकमासत्रयानन्तरं क्रियमाणं वा, उत्कर्षेण पाण्मासिक-पट्सु मासेषु क्रियमाणं वा लोचं कर्तुं कल्पते इति ॥मू०२३॥ टोका पूर्वमूत्र का अभिप्राय यह है कि पयुषणा से पहले अवश्य ही केशलुश्चचन करना चाहिए। वह केशलुश्चन साधुओं और साध्वियों को कब-कब करना चाहिए, यह दिखलाने के लिए कहते हैं-'कप्पई' इत्यादि। मल का अर्थ-साधुओं और साध्वियों को जघन्य दो मास में, या तीन मास में, तथा उत्कृष्ट छह मास में लोच करना कल्पता है ॥मू०२३॥ टीका का अर्थ-साधुओं को और साध्वियोंको जघन्य दो मास या तीन मास के बाद, और उत्कृष्ट छ मासमें लोच करना कल्पता है ॥सू०२३॥ પૂર્વ સૂત્રને અભિપ્રાય એ છે કે પર્યુષણ પહેલાં અવશ્ય કેશકુંચન કરવું જોઈએ. એ કેશલુંચન સાધુઓએ ध्यारे ४थारे ४२खुले, तवे विछः 'कप्पई' या મળનો અર્થ સાધુઓ અને સાધ્વીઓને જઘન્ય બે માસમાં યા ત્રણ માસમાં તથા ઉત્કૃષ્ટ છ માસમાં बाय ४२॥ ४८ छ. (सू०२३) ટીકાને અથ–સાધુઓ અને સાધ્વીઓને જઘન્ય બે માસ યા ત્રણ માસ પછી અને ઉત્કૃષ્ટ છ માસમાં बाय ४२ ४८ छ. (सू०२3) ॥९३॥ શ્રી કલ્પ સૂત્ર:૦૧
SR No.006381
Book TitleKalpsutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages596
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy