SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ नन्दी सूत्रे बारस एक्कारसमे ११, बारसमे तेरसेव १२ वत्थूणि । तीसा पुण तेरसमे १३, चोदसमे पनवीसाओ १४ || २ || चत्तारि ९ दुवाल २, अट्ठ ३ चेव दस ४ चेव चूल्ल वत्थूणि । आइल्लाण व उन्हं, सेसाणं चूलिया णत्थि ॥३॥ ૬૦ से न्तं पुव्व ॥ ३ ॥ से किं तं अणुओगे ?, अणुओगे दुविहे पण्णत्ते, तं जहामूलपढमाणुओगे य गंडियाणुओगे य । से किं तां मूलपढमाद्वादशैकादशे द्वादशे त्रयोदशैव वस्तूनि । त्रिंशत् पुनस्त्रयोदशे चतुर्दशे पञ्चविंशतिः ॥ २ ॥ चत्वारि द्वादशाष्ट चैत्र दश चैव चूलिका वस्तुनि । आदिमानां चतुर्णी चूलिकाः शेषाणां चूलिका न सन्ति " ॥ ३ ॥ तदेतत्पूर्वगतम् ॥ ३ ॥ अथ को सावनुयोगः ? अनुयोगो द्विविधः प्रज्ञप्तः, तद्यथा - मूलमथमानुयोगो गण्डिकानुयोगश्च । अथ कौऽसौ मूल प्रथमानुयोगः ? मूलप्रथमानुयोगे खलु बारस एक्कारसमे वारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे चउदसमे पण्णवीसाओ " ॥ २ ॥ छया-दश चतुर्दशाष्टाष्टा दशैव द्वादश द्वे च वस्तूनि । षोडश त्रिंशद् त्रिंशतिः पञ्चदशानु प्रवादे ॥ १ ॥ द्वादशेकादशे द्वादशे त्रयोदशैव वस्तूनि । त्रिंशत्पुनस्त्रयोदशे चतुर्दशे पञ्चविंशतिः ॥ २ ॥ तथा - " चत्तारि दुवाल अट्ठ चैव दसवेव चूलवत्थूणि । आदलाण चउण्ड, सेसाणं चूलियाणत्थि ॥ ३ ॥ छाया - चत्वारि द्वादशाष्ट चैत्र दश चैत्र चूलिका वस्तुनि । आदिमानां चतुर्णी, शेषाणां चूलिका न सन्ति ॥ ३ ॥ इति । उपसंहरन्नाह - तदेतत्पूर्वगतम् । इति ॥ अथ चतुर्थ भेदमाह - 'से कि तं अणुओगे ०' इत्यादि । ' अथ कोऽसावनुयोगः' इति । उत्तरयति - अनुयोगः = अनु - अनुकूलोऽनुरूपो वा योगः - सूत्रस्य શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy