SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिका टीका-पूर्वगतमेदवर्णनम्. पण्णत्ता ११, पाणाऊपुव्वस्स णं तेरस वत्थू पण्णत्ता १२, किरियाविसालपुव्वस णं तीसं वत्थू पण्णत्ता १३, लोगबिंदुसारपुस्स णं पण्णवीसंवत्थू पण्णत्ता १४ । गाहा-“दस १ चोदह २ अट्ठ ३ हारसे ४ व, बारस ५ दुवे य वत्थूणि। सोलस ७ तीसा ८ वीसा ९ पन्नरस अणुप्पवायम्मि॥१॥ पञ्चदशवस्तूनि प्रज्ञप्तानि १० । अबन्ध्यपूर्वस्य खलु द्वादश वस्तूनि प्रज्ञप्तानि ११ । प्राणायुःपूर्वस्य खलु त्रयोदश वस्तूनि प्रज्ञप्तानि १२ । क्रियाविशालपूर्वस्य खलु त्रिंशद्वस्तूनि प्रज्ञप्तानि १३ । लोकबिन्दुसारपूर्वस्य खलु पञ्चविंशतिर्वस्तूनि प्रज्ञप्तानि १४ । गाहा-"दश चतुर्दशाष्टाष्टादशैव द्वादश द्वे च वस्तूनि । षोडश त्रिंशद् विंशतिः पञ्चदशानु प्रवादे ॥१॥ अवन्ध्यपूर्वस्य खलु द्वादशवस्तूनिप्रज्ञप्तानि । प्राणायुःपूर्वस्य खलु त्रयोदशवस्तूनि प्रज्ञप्तानि । क्रियाविशालपूर्वस्य खलु त्रिंशद्वस्तूनिप्रज्ञप्तानि। लोकविन्दुसारपूर्वस्य खलु पञ्चविंशतिर्वस्तूनिप्रज्ञप्तानि । एतदेव संक्षेपेणाह__ "दश चोद्दस अट्ठारसेव, बारस दुवे य वत्थूणि । सोलस तीसा वीसा पन्नरस अणुप्पवायम्मि ॥१॥ वस्तुएँ हैं १० । ग्यारहवें-अवंध्यपूर्व की बारह वस्तुएँ हैं ११। बारहवेंप्राणायुपूर्व की तेरह वस्तुएँ हैं १२ । तेरहवें-क्रियाविशालपूर्व की तीस वस्तुएँ हैं १३। चौदहवें लोकबिन्दुसारपूर्व की पच्चीस वस्तुएँ हैं-ऐसा जिनेन्द्र देव ने कहा है। यही विषय संक्षेप से “ दस चोदस" इत्यादि गाथाओं द्वारा स्पष्ट समझाया गया है। इस प्रकार यह पूर्वगत का स्वरूप है। छ (१०). २मशीयारभां मध्यपूर्व नी मा२ १स्तु। छे (११). मारमा प्राणायु. પૂર્વની તેર વસ્તુઓ છે (૧૨). તેરમાં ક્રિયાવિશાલપૂર્વની ત્રીસ વસ્તુઓ છે (૧૩). ચોદમાં લેકબિન્દુસારપૂર્વની પચીસ વસ્તુઓ છે એવું જિનેન્દ્ર देवे हेस. मेक विषय संक्षिप्तमा “ दस चोदस" त्याहि यामा દ્વારા સ્પષ્ટ સમજાવ્યું છે. આ પ્રમાણે આ પૂર્વગતનું સ્વરૂપ છે. (૩) શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy