SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ नन्दी सूत्रे पयसहस्साइं पयग्गेणं, संखिज्जा अक्खरा । अनंता गमा; अनंता, पज्जवा, परित्ता तसा, अनंता थावरा, सासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जंति; पन्नविज्जति परुविज्जीत दंसिज्जंति निदंसिज्जति उवदंसिज्जंति । से एवं आया, एवं नाया, एवं विष्णाया, एवं चरणकरणपरूवणा आघविज्जइ ६ । सेतं अंतगडदसाओ ॥ सू० ५२ ॥ ६०६ छाया - अथ कास्ता अन्तकृतदशाः ? अन्तकृतदशासु खलु अन्तकृतानां नगराणि उद्यानानि चैत्यानि वनण्डाः समवसरणानि राजानः अम्बापितरौ धर्माचार्याः धर्मकथाः ऐहलौकिक पारलौकिक ऋद्धिविशेषाः भोगपरित्यागाः प्रव्रज्याः पर्यायाः श्रुतपरिग्रहाः तप उपधानानि संलेखनाः भक्तप्रत्याख्यानानि पादपोपगमनानि अन्तक्रिया आख्यायन्ते । अन्तकृतदशासु खलु परीताः वाचना: संख्येयानि अनुयोगद्वाराणि यावत् संख्येया वेष्टकाः, संख्येयाः श्लोकाः, संख्येया नियुक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयः । ताः खलु अङ्गार्थतया अष्टममङ्गम्, एकः श्रुतस्कन्धः, अष्ट वर्गाः, अष्ट उद्देशनकालाः, अष्ट समुद्देशनकालाः, संख्येयानि पदसहवाणि पदाग्रेण संख्येयानि अक्षराणि, अनन्ता गमाः, अनन्ताः पर्यवाः, परीताः त्रसाः, अनन्ताः स्थावराः शाश्त्रतकृतनिबद्धनिकाचिता जिनप्रज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दर्श्यन्ते, निदर्श्यन्ते, उपदश्यन्ते । स एवम् आत्मा, एवं ज्ञाता, एवं विज्ञाता, एवं चरणकरणप्ररूपणा आख्यायते ६ । ता एता अन्तकृतदशाः ।। सू० ५२ ॥ टीका-' से किं तं० ' इत्यादि । अथ कास्ता अन्तकृतदशाः ? इति प्रश्नः । उत्तरयति - अन्तकृतदशासु - अन्तः = कर्मणस्तत्फलस्य संसारस्य वाऽन्तसमये विनाशः कृतो यैस्ते - अन्तकृतास्तेषां दशाः अब अष्टम अंग अन्तकृतदशांग का स्वरूप कहा जाता है - "से किं तं अंगदाओ ? ' इत्यादि । હવે આઠમાં અંગ અંતકૃતદશાંગનું સ્વરૂપ કહેવામાં આવે છે " से किं तं अंतगइदसाओ १ " इत्याहि. શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy