SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ ६०४ नन्दीमत्रे कषायादिशोषणलक्षणाः १९, भक्तपत्याख्यानानि २०, पादपोपगमनानि २१, देवलोकगमनानि २२, देवलोकात् पुनः सुकुलपत्यायातयः सुकुलजन्मानि २३, पुनर्वाधिलाभाः २४, अन्तक्रियाश्च आख्यायन्ते २५।। उपासकदशानां परीता संख्याता वाचनाः संख्येयानि अनुयोगद्वाराणि, संख्येया वेष्टकाः, संख्येयाः श्लोकाः, संख्येया नियुक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयश्च सन्ति । एकः श्रुतस्कन्धः दश अध्ययनानि, ता खलु अङ्गार्थतया सप्तममङ्गम् दश उद्देशनकालाः, दश समुद्देशनकालाः, संख्येयानिपद सहस्राणि-एकादशलक्षाणि द्विपञ्चाशत्सहस्राणि (११५२०००) च पदानि पदाग्रेण-पदपरिमाणेन प्रज्ञप्तानि । तथाऽत्र संख्येयानि अक्षराणि, अनन्ताः गमाः, अनन्ताः पर्यवाः त्रसाः, अनन्ताः स्थावराः, शाश्वतकृत निबद्ध निकाचिता जिनका शोषण करना, भक्तप्रत्याख्यान, पादपोपगमन, देवलोक गमन वहां से च्यव कर उनका सुकुलमें जन्मलाभ पुनःबोधि की प्राप्ति तथा अन्तक्रिया, इन सबका भी इसमें अख्यान हुआ है। इस अंगमें संख्यात वाचनाएँ हैं, संख्यात अनुयोग द्वार हैं, संख्यात वेष्टक हैं, संख्यात श्लोक हैं, संख्यात नियुक्तियां हैं, संख्यात संग्रहणियां हैं तथा संख्यात प्रतिपत्तियां इन सबका अर्थ आचारांग के स्वरूप निरूपण करते समय सूत्र ४५में लिखा जा चुका है। यह अंग सातवां अंग है। इसमें एक श्रुतस्कन्ध और दश अध्ययन हैं । तथा दश उद्देशन काल और दश ही समुद्देशनकाल हैं। इसके पदों का प्रमाण ग्यारह लाख बावन हजार (११५२०००) है। इसमें संख्यात अक्षर हैं, 'अनन्ता गमाः' यहां से लेकर "एवं विज्ञाता" तक के पदों का अर्थ आचारांग के स्वरूप આદિનું શોષણ કરવું, ભક્તપ્રત્યાખ્યાન, પાદપપગમન, દેવકગમન, ત્યાંથી આવીને તેમને સારાં કુળમાં જન્મેલાભ, પુનઃબોધિની પ્રાપ્તિ તથા અન્તકિયા, એ બધાનું પણ તેમાં વર્ણન થયું છે. આ અંગમાં સંખ્યાત વાચનાઓ છે, સંખ્યાત અનુયોગ દ્વાર છે, સંખ્યાત વેષ્ટક છે, સંખ્યાત લોક છે, સંખ્યાત નિયુક્તિ છે, તથા સંધ્યાત સંગ્રહશીઓ છે, સંખ્યાત પ્રતિપત્તિ છે. એ બધાને અર્થ આચારાંગનું સ્વરૂપનિરૂપણ કરતી વખતે સૂત્ર ૪પમાં લખાઈ ગયા છે. આ અંગે સાતમું અંગ છે. તેમાં એક શ્રુતસ્કંધ અને દસ અધ્યયન છે, તથા દસ ઉદેશનકાળ અને દસ જ સમુદેશનકાળ છે. તેમાં અગીયાર લાખ બાવન હજાર (૧૧૫૨૦૦૦) પદ છે. तभी संध्यात अक्षर छे. “अनन्ता गमाः" थी भांडीन. "एवं विज्ञाता" શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy