SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ नन्दीसो अणुओगदारा, संखिज्जा वेढा, संखिज्जा सिलोगा, संखिज्जाओ निज्जुत्तीओ,संखिज्जाओसंगहणीओ,संखिज्जाओपडिवत्तीओ। से गं अंगठ्याए चउत्थे अंगे, एगे सुयक्खंधे, एगे अज्झयणे, एगे उद्देसणकाले, एगे समुदसणकाले, एगे चोयाले सयसहस्सेपयग्गेणं, संखेज्जा अवखरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासयकडनिबद्धनिकाइयाजिणपपणत्ता भावा आघविज्जंति, पण्णविज्जंति, परूविज्जंति, दंसिज्जंति, निदसिज्जति उवदंसिज्जंति । से एवं आया, एवं नाया, एवं विण्णाया, एवं चरणकरणपरूवणा आघविज्जइ ६। से तं समवाए सू०४८॥ ____ छाया-अथ कोऽसौ समवायः ? समवाये खलु जीवाः समाश्रीयन्ते, अजीवाः समाश्रीयन्ते, जीवाजीवाः समाश्रीयन्ते । स्वसमयः समाश्रीयते, परसमयः समाश्रीयते, स्वसमयपरसमयं समाश्रीयते, लोकः समाश्रीयते, अलोकः समाश्रीयते, लोकालोकं समाश्रीयते । समवाये खलु एकादिकानाम् एकोतरिकाणाम् स्थानशतविवर्द्धितानां भावानां प्ररूपणा आख्यायते, द्वादशविधस्य च गणिपिटकस्य पर्यवाग्रः समाश्रीयते । समवायस्य खलु परीता वाचनाः, संख्येयानि अनुयोगद्वाराणि, संख्येया वेष्टकाः, संख्येयाः श्लोकाः, संख्येया नियुक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयः स खलु अङ्गार्थतया चतुर्थम् अङ्गम् , एकः श्रुतस्कन्धः, एकम् अध्ययनम् , एक उशनकालः, एकः समुद्देशनकालः, एकं चतुश्चत्वारिंशदधिकं शतसहस्रं पदाग्रेण, संख्येयान्यक्षराणि, अनन्ता गमाः, अनन्ताः पर्यवाः, परीतास्त्रसाः, अनन्ताः स्थावराः, शाश्वतकृतनिबद्धनिकाचिता जिनप्रज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दयन्ते, निदर्श्यन्ते उपदयन्ते । स एवमात्मा, एवंज्ञाता एवं विज्ञाता, एवं चरणकरणप्ररूपणाआख्यायते ६ । स एष समवायः શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy