SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिका टीका-स्थानाङ्गस्वरूपवर्णनम्. ५८३ सहस्राणि ७२००० पदानि संख्येयान्यक्षराणि, अनन्तागमाः, अनन्ताः पर्यायाः, परीताः = एकत आरभ्य असंख्यातास्त्रसाः, अनन्ताः स्थावराः सन्ति । उपरि निर्दिष्टा एते शाश्वत कृतनिबद्धनिकाचिताः जिनमज्ञप्ता भावा आख्यायन्ते प्रज्ञाप्यन्ते, प्ररूयन्ते, दश्यन्ते, निदश्यन्ते, उपदर्श्यन्ते । ' से' स: = एतदङ्गाध्ययन शीलोजनः, एवमात्मा= अत्रोक्तगुणविशिष्टः सन आत्म स्वरूपो भवति । एवं ज्ञाता भवति, एवं विज्ञाता भवति, एवम् अनेन प्रकारेणाऽत्र स्थानाङ्गेचरणकरण प्ररूपणा आख्यायते ६। आख्यायते ' इत्यारभ्य 'उपदश्यते ' इत्यन्तं पदषट्कमाचाराङ्गप्रकरणवदत्रापि विज्ञेयम् । अक्षरगमादीनामर्थोऽत्रैव पञ्चचत्वारिंशत्तमसृत्रे व्याख्यातो विज्ञेयः ॥ मु०४७|| " मूलम् - से किं तं समवाए णं जीवा समासिज्जंति, अजीवा समासिज्जति, जीवाजीवा समासिज्जंति, ससमए समासिज्जइ, परसमए समासिज्जइ, ससमयपरसमए समासिज्जइ, लोए समासिज्जइ, अलोए समासिज्जइ, लोयालोए समा सिज्जइ । समवाए णं एगाइयाणं एगुत्तरियाणं ठाण सय विवढियाणं भावाणं परूवणा आघविज्जइ, दुवालस विहस्स य गणिपिडगस्स पल्लवग्गो समासिज्जइ । समवायस्स णं परित्ता वायणा, संखिजा हैं। इक्कीस उद्देशन काल इस प्रकार हैं-दूसरे तीसरे और चौथे स्थानोंमें चार चार तथा पांचवें में तीन एवं अवशिष्ट छह अध्ययनोंमें प्रत्येक में एक एक । इसमें बहत्तर हजार (७२०००) पद हैं । 'संखेज्जा अक्खरा' इत्यादि पदों की व्याख्या यहीं सूत्र ४५ पैंतालीसमें की जा चुकी है-सो उसी के अनुसार जानना चाहिये। यह स्थानांग का कथन हुआ ||०४७॥ એકવીસ ઉદ્દેશનકાળ આ પ્રમાણે છે—ખીજા, ત્રીજા અને ચાથા સ્થાનમાં ચાર ચાર, તથા પાંચમાંમાં ત્રણ અને માકીના છ અધ્યયનામાં પ્રત્યેકમાં એક ४ उद्देशना छे. तेमां मतिरहुन्नर (७२०००) यह छे. “ संखेज्जा अक्खरा " ઇત્યાદિ પદાની વ્યાખ્યા અહીં પીસ્તાલીસમાં (૪૫) સૂત્રમાં કરાઈ ગઈ છે તા ते प्रमाणे समल सेवी. या स्थानांगर्नु वार्जुन थयुं ॥ सू० ४७ ॥ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy