SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिका टीका-समवायाङ्गस्वरूपवर्णनम्, टीका-से कि तं० ' इत्यादि। अथ कोऽसौ समवायः ? समवायनम्-जीवाजीवादिभावानाम् एकादिविभागेन समावेशनं-समवायः, यद्वा-समवयन्ति समवतरन्ति-संमिलन्ति नानाविधा आत्मादयो भावा अभिधेयतया यस्मिन्नसौ समवायः, तत्कारणमागमोऽपि कारणे कार्योपचारात् समवाय उच्यते, स कः ? इति प्रश्नः । उत्तरयति-समवाये-समवायाङ्गसूत्रे खलु जीवाः समाश्रीयन्ते यथाऽवस्थितरूपेण निरूप्यन्ते, अजीवाः समाश्रीयन्ते, जीवाजीवाः समाश्रीयन्ते, स्वसमयः समाश्रीयते, परसमयः समाश्रीयते, स्वसमयपरसमयं समाश्रीयते, लोकः समाश्रीयते, अलोकः समाश्रीयते, लोकालोकं समाश्रीयते । तथा-समवाये खलु एकादिकानाम् अब चौथे अंग समवायांग सूत्रकी प्ररूपणा करते हैं‘से किं तं समवाए ?' इत्यादि। शिष्य पूछता है-हे भदन्त ! समवाय का क्या स्वरूप है ? उत्तर-जीव अजीव आदि पदार्थों का एक आदि विभागरूप से जहां समावेश किया गया है, अथवा प्रतिपाद्य रूप से जहां नानाविध आत्मा आदि पदार्थों का वर्णन हुआ है वह समवाय है। इस व्युत्पत्ति के अनुसार समवाय नाम के इस चतुर्थ अंगमें जीव का समावेश किया गया है, अजीव का समावेश किया गया है, अर्थात् यह समझाया गया है कि जीव क्या है ? तथा अजीव क्या है ? । इस तरह इस चतुर्थ अंगमें जीव और अजीव इन दोनों का भी प्रतिपाद्यरूप से समावेश किया गया है। स्वसमय, परसमय, एवं स्वसमय-परसमय, लोक, अलोक, तथा लोकालोक, इन सब का भी यहां पर प्रतिपाद्य के रूपमें समावेश हुआ હવે ચેથા અંગ સમવાયાંગ સૂત્રની પ્રરૂપણ કરે છે. “से किं तं समवाए ?" त्याहिશિષ્ય પૂછે છે-હે ભદન્ત સમવાયનું શું સ્વરૂપ છે? ઉત્તર–જીવ અજીવ આદિ પદાર્થોને એક આદિ વિભાગરૂપે જ્યાં સમાવેશ કરાવે છે. અથવા પ્રતિપાદ્યરૂપે જ્યાં વિવિધ આત્મા આદિ પદાર્થોનું पनि थयु छ त “समवाय" छ. मा व्युत्पत्ति प्रमाणे समवाय नामना આ ચેથા અંગમાં જીવને સમાવેશ કરાયો છે, અજીવને સમાવેશ કરાયો છે એટલે કે એ સમજાવ્યું છે કે જીવ શું છે? તથા અજીવ શું છે? આ રીતે આ ચેથા અંગમાં જીવ અને અજીવ એ બનેને પણ પ્રતિપાદ્યરૂપે સમાવેશ કરવામાં આવ્યું છે. સ્વસમય, પરસમય, અને સ્વપરસમય, લેક, અલોક તથા લોકાલેક, એ બધાને પણ તેમાં પ્રતિપાદ્યરૂપે સમાવેશ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy