SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ ५७६ नन्दी सूत्रे जैन सिद्धान्तः स्थाप्यते । तथा सूत्रकृते खलु परीताः = संख्याताः वाचनाः, संख्येयानि अनुयोगद्वाराणि संख्येयाः वेष्टकाः, संख्येयाः श्लोकाः, संख्येयाः निर्युक्तयः, ( संख्येयाः संग्रहण्यः ), संख्येयाः प्रतिपत्तयः । एतानि पदानि अत्रैव - चाराङ्ग निरूपणावसरे व्याख्यातानि । ' से णं तत्खलु अङ्गार्थतया = अङ्गस्वरूप वस्तुतया द्वितीयमङ्गमस्ति, तत्र द्वौ श्रुतस्कन्धौ त्रयोविंशतिरध्ययनानि, प्रथम श्रुतस्कन्धे षोडषाध्ययनानि, द्वितीये सप्ताध्ययनानि, इति सर्वसंकलनया त्रयोविंशति रध्ययनानि, त्रयस्त्रिंशदुद्देशनकालाः । 1 तदुक्तम् चउ-तिय चउरो दो दो, एकारस चैव हुंति एकसरा । सत्तेत्र महज्झयणा, एगसरा बीयसुय खंधे " ॥ १ ॥ छाया - चत्वारत्रयचत्वारो द्वौ द्वौ एकादश चैव भवन्ति एक सरकाः । सप्तैव महाध्ययनानि एकसराणि द्वितीय श्रुतस्कन्धे ॥ इति । अयं भावः - प्रथम श्रुतस्कन्धस्य प्रथमेऽध्ययने चत्वार उद्देशनकालाः द्वितीये 66 तथा - इस सुत्रकृतांग सूत्रके सूत्र और अर्थ यह हैं । तथा इस द्वितीय अंगमें संख्याती वाचनाएं हैं, संख्याते अनुयोग द्वार हैं, संख्याती प्रतिपत्तियां हैं, संख्याते वेष्टक हैं, संख्याते श्लोक हैं, तथा संख्याती निर्युकिया हैं । वाचना आदि शब्दों का अर्थ आचारांगसूत्र के ४५ पैंतालिस सूत्र में व्याख्यानमें लिखा जा चुका है । अंगार्थपने से यह दूसरा अंग है । इसमें दो श्रुतस्कन्ध हैं । ते ईस अध्ययन हैं- प्रथम श्रुतस्कंध में सोलह तथा द्वितीय श्रुतस्कन्ध में सात । तेतीस उद्देशनकाल हैं, वे इस तरह से हैं— " चउतिय चउरो दो दो, एक्कारस चेव हुँति एक्कसरा । सत्तेव महज्झयणा, एगसरा बीय सुयखंधे " ॥ १ ॥ इति । प्रथम स्कंध के पहिले अध्ययनमें चार उद्देशनकाल है, द्वितीय આ સૂત્રકૃતાંગ સૂત્રનાં સૂત્ર અને અર્થ છે. તથા આ દ્વિતીય અંગમાં સંખ્યાત વાચનાઓ છે, સખ્યાત અનુયાગ દ્વાર છે, સંખ્યાત પ્રતિપત્તિયેા છે, સખ્યાત વેષ્ટક છે, સખ્યાત શ્ર્લેાક છે, તથા સખ્યાત નિયુઍંકિત છે. વાચના આદિ શબ્દોના અર્થ આચારાંગના ૪૫ પિસ્તાલીસ સૂત્રનાં વ્યાખ્યાનમાં લખાઈ ગયા છે, અગાપણાથી આ ખીજું અંગ છે. તેમાં બે શ્રુતસ્ક ંધ છે. તેવીસ અધ્યયન છે--પ્રથમ શ્રુતસ્ક ંધમાં સેાળ તથા દ્વિતીય શ્રુતસ્ક ંધમાં સાત. તેત્રીસ ઉદ્દેશકાળ છે તે આ પ્રમાણે છે– 66 चउति चउरो दो दो, एक्कारस चेत्र हुति एकसरा । सत्तेव महज्झयणा, एगंसरा बीयसुयखंधे " ॥ १॥ પ્રથમ શ્રુત સકધના પહેલા અધ્યયનમાં ચાર ઉદ્દેશનકાળ છે, ખીજા અધ્ય શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy