SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रिका टीका सूत्रकृताङ्गस्वरूपवर्णनम्. ५७५ I सूच्यन्ते, जीवा जीवाः = जीवाजीवादि द्रव्याणि सूच्यन्ते । तथा स्वसमयः = अर्हन्मतानुसारिसिद्धान्तः सूच्यते, परसमयः - इतर दर्शनसिद्धान्तः सूच्यते, स्वसमय पर - समयं स्वस्य परस्य च सिद्धान्तः सूच्यते । तथा सूत्रकृते खलु 'असी अस्स ' अशीत्यधिकस्य क्रियावादिक शतस्य - क्रियांवेदितुं शीलं येषां ते क्रियावादिनस्त एव क्रियावादिकास्तेषां शतं तस्य, अशीत्यधिकशतसंख्यकानां क्रियावादिनां व्यूहं कृत्वा स्वसमयः स्थाप्यते-इत्यग्रेण संबन्धः । एवं सर्वत्र । क्रियावाद्यादीनां विस्तर स्वरूपं समवायाङ्गसूत्रस्य भावबोधिनी टीकातोऽवसेयम् । एवं त्रयाणां त्रिषष्ट्यधिकानां पापण्डिकशतानाम् उपरि निर्दिष्टानां सर्वेषां मीलने त्रिषष्ट्यधिकत्रिशतानि पाषण्डिकमतानि तेषां व्यूहम् = प्रतिक्षेपं कृत्वा = सर्वाणि मतानि दूषयित्वा स्वसमयः जीव है । इस लक्षण से विपरीत अजीव हैं। धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय, पुङ्गलास्तिकाय तथा काल, ये सब अजीव है । तथा इस सूत्रकृताङ्ग में स्वसमय सूचित हुए हैं। वीतराग, सर्वज्ञ, हितोपदेशी अर्हन्त प्रभु द्वारा जिन सिद्धान्तों की प्ररूपणा की गयी है, वे स्वसमय हैं । अन्य दर्शनों के जो सिद्धान्त हैं वे परसमय हैं । इनकी सूचना भी सूत्रकृताङ्ग में है । तथा स्वपर सिद्धान्त की सूचना भी इस सूत्रकृताङ्ग में की गयी है । तथा - सूत्रकृताङ्गमें एक सौ अस्सी १८० भेद क्रियावादियों के चोरासी, ८४ भेद अक्रियावादियो के, सडसठ ६७ भेद अज्ञानवादियों के, तथा बत्तीस ३२ भेद विनय वादियों के इस प्रकार तीनसौ तेसठ ३६३ पाखंडियों के मत का निरसन करके स्वसमय - स्वसिद्धान्त की स्थापना की गई है। એ લક્ષણથી ભિન્ન અજીવ છે. ધર્માસ્તિકાય, અધર્માસ્તિકાય, આકાશાસ્તિકાય, પુદ્ગલાસ્તિકાય તથા કાલ, એ બધા અજીવ છે. તથા આ સૂત્રકૃતાંગમાં સ્વસમય સૂચિત થયેલ છે. વિતરાગ, સર્વજ્ઞ, હિતેાદેશી અહુત પ્રભુ દ્વારા જીન સિદ્ધાં તેની પ્રરૂપણા કરાઈ છે. તે સ્વ સમય છે. અન્ય દનાના જે સિદ્ધાંત છે, તે थर समय छे. तेनी सूचना यशु " सूत्रभृतांग "भां छे. तथा स्व, पर सिद्धांतनी સૂચના પણ એ “ સૂત્રકૃતાંગ ”માં કરવામાં આવી છે. સૂત્રકૃતાંગમાં એકસેાએ સી ૧૮૦ ભેદો ક્રિયાવાદીએ ના, ચેારાશી (૮૪) लेहो अङियावाहीगोना, सडसह (१७) लेहो अज्ञानवाही गोना तथा मत्रीस (३२) ભેદો વિનયવાદીઓના, આ પ્રકારે ત્રણસેાતેસઠ(૩૬૩)પાખંડીઓના મતનું નિરસન કરીને સ્વસમય–વસિદ્ધાંતની સ્થાપના કરવામાં આવી છે. શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy