SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ज्ञानवन्द्रिकाटीका-ज्ञानभेदाः। ' से किं तं ओहिनाणपच्चक्खं' इत्यादि । टीका--शिष्यः पृच्छति-अथ किं तदवधिज्ञानप्रत्यक्षम् ?, पूर्वनिर्दिष्टस्यावधिज्ञानमत्यक्षस्य किं स्वरूपमिति प्रश्नः। उत्तरमाह-' ओहिनाणपच्चक्खं दुविहं पण्णत्तं' इत्यादि। अवधिज्ञानप्रत्यक्षं द्विविधं प्रज्ञप्तम् । तद् द्वैविध्यं प्रदर्शयितुमाह'त जहा' इत्यादि, 'तद् यथा-भवप्रत्ययिकं च क्षायोपशमिकं चेति । भवनं भवःजन्म, स प्रत्ययः कारणं यस्य तद् भवप्रत्ययम्।। यद्वा-भवन्ति-वर्तन्ते कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवः नरकादिजन्म, भव एव प्रत्ययः कारणं यस्य तद् भवप्रत्ययम् । प्रत्ययशब्दश्चैह कारणेऽर्थे वर्तते । उक्तञ्च--'प्रत्ययः शपथ-ज्ञान-हेतु-विश्वास-निश्चये' इति । तदेव भवप्रत्ययिकं जन्महेतुकमित्यर्थः । चकारः पूर्ववत् स्वगतदेवनारकाश्रितभेदद्वयम्चकः । तथा-क्षयश्चोपशमश्चक्षयोपशमौ, ताभ्यां निर्वृत्तं क्षायोपमिकं चेति। 'से किं तं ओहिनाणपञ्चक्ख' इत्यादि । शिष्य यहां प्रश्न करता हुआ पूछ रहा है कि हे भदन्त ! जिस अवधि ज्ञान को आपने अभी नोइन्द्रियप्रत्यक्ष कहा है उसका क्या स्वरूप है ? उत्तरमें गुरुमहाराज कहते हैं कि वह अवधिज्ञान दो प्रकार का है-१ भवप्रत्ययिक, २क्षायोपशमिक।जिस अवधिज्ञान की उत्पत्तिमें जन्म कारण होता है वह भवप्रत्ययिक अवधिज्ञान है । यह अवधिज्ञान देव और नारकियों के होता है, कारण कि वहां जन्म लेते ही जीव को अवधिज्ञान उत्पन्न हो जाता है । क्षय और उपशम से जो अवधिज्ञान उत्पन्न होता है वह क्षायोपशमिक अवधिज्ञान है। यह अवधि ज्ञान तिर्यश्च और मनुष्यगति के जीवों को होता है। क्षयोपशम-शब्दका अर्थ 'क्षयसहित उपशम ऐसा है। उदयप्राप्त कर्म का विनाश क्षय है, " से किं त ओहिनाणपच्चक्ख "त्यादि. શિષ્ય અહીં પ્રશ્ન કરે છે કે હે ભદન્ત ! જે અવધિજ્ઞાનને આપે હમણાં જ ઈન્દ્રિયપ્રત્યક્ષ કહ્યું છે તેનું શું સ્વરૂપ છે ? ઉત્તરમાં ગુરૂ મહારાજ ४ छे ते अधिज्ञान में प्रानु छ. (१) प्रत्यय: (२) क्षाया५शभि. જે અવધિજ્ઞાનની ઉત્પત્તિમાં જન્મ કારણરૂપ હોય છે તે ભવપ્રત્યયિક અવધિજ્ઞાન છે. આ અવધિજ્ઞાન દેવ અને નારકીઓને થાય છે, કારણ કે ત્યાં જન્મ લેતાં જ જીવને અવધિજ્ઞાન ઉત્પન્ન થઈ જાય છે. ક્ષય અને ઉપશમથી જે અવધિજ્ઞાન ઉત્પન્ન થાય છે તે ક્ષાપશમિક અવધિજ્ઞાન છે. આ અવધિજ્ઞાન તિર્યંચ અને મનુષ્યગતિના છને થાય છે. ઉપશમ શબ્દનો અર્થ “ક્ષયસહિત ઉપશમ” એવે છે. ઉદયપ્રાપ્ત કર્મને વિનાશ ક્ષય છે, ઉદયને નિષેધ ઉપશમ છે. શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy