SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे ___ यद्वा-क्षयेण-उदयमाप्तकर्मणो विनाशेन सहितः क्षयसहितः, उपशमः उदयनिरोधः, क्षयसहितश्चासावुपशमः क्षयोपशमः । इह मध्यमपदलोपी समासः शाकपार्थिवादिवत् । यद्वा-विवक्षितज्ञानादिगुणविघातकस्य कर्मण उदयप्राप्तस्य क्षया सर्वथाऽपगमः, अनुदीर्णस्य तु तस्यैव उपशमः विपाकत उदयाभावः । क्षयोपलक्षित उपशमः क्षयोपशमः । क्षयोपशमे भवं क्षायोपशमिकम् ॥ मू०६ ॥ मूलम्-से कि तं भवपच्चइयं ?, भवपच्चइयं दुण्हं, तं जहा-देवाण य, नेरइयाण य ॥ सू०७॥ छाया--अथ किं तद् भवप्रत्ययिकम् ? । भवप्रत्ययिक द्वयोः, तद् यथादेवानां च नैरयिकाणां च ॥ सू०७ ॥ ‘से किं तं भवपच्चइयं ' इत्यादि । टीका-शिष्यः पृच्छति-अथ किं तद् भवप्रत्ययिकम् ? पूर्वनिर्दिष्टस्य भवप्रत्ययिकस्य किं स्वरूपमिति । उत्तरमाह-' भवपच्चइयं दुण्डं ' इत्यादि । भवप्रत्यउदय का निरोध उपशम है। क्षयसहितउपशममें मध्यमपदलोपी समास हुआ है, जैसे शाकपार्थिव में होता है । अथवा-विवक्षित ज्ञानादिक गुण के विघातक कर्म का कि जो उदयागत है सर्वथा विनाश होना, एवं उसी का जो जितना अनुदीर्ण-उदयमें प्राप्त नहीं हुआ है उसका उपशम होना-विपाक की अपेक्षा उदय का अभाव होना इसका नाम क्षयोपशम है। इस क्षयोपशम के होने पर जो अवधिज्ञान होता है वह क्षायोपशमिक अवधिज्ञान है ।।सू०६॥ 'से कि तं भवपञ्चइयं' इत्यादि। शिष्य पूछता है-हेगुरुमहाराज ! भवप्रत्ययिक अवधिज्ञान का क्या स्वरूप है ? उत्तरमें गुरुमहाराज कहते हैं कि-यह भवप्रत्ययिक अवधिક્ષયસહિત ઉપશમમાં મધ્યમપદલોપી સમાસ થયે છે જેવી રીતે શાકપાર્થિવમાં થાય છે. અથવા વિવક્ષિત જ્ઞાનાદિક ગુણના વિઘાતક કર્મ કે જે ઉદયાગત છે, તેને સદંતર વિનાશ થશે અને જેટલાં અનુદીર્ણ-ઉદય પામ્યાં નથી–તેને ઉપશામ થવ-વિપાકની અપેક્ષાએ ઉદયનો અભાવ છે એનું નામ ક્ષયોપશમ છે. આ પશમના કહેવાથી જે અવધિજ્ઞાન થાય છે તે ક્ષાપશનિક અવધિજ્ઞાન છે. સૂદા से किं तं भवपच्चइयं' इत्यादि. શિષ્ય પૂછે છે-હે ગુરુ મહારાજ ! ભવપ્રત્યયિક અવધિજ્ઞાનનું શું સ્વરૂપ છે? જવાબમાં ગુરુ મહારાજ કહે છે કે –આ ભવપ્રત્યયિક અવધિજ્ઞાન બે અને શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy