SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ नन्दी सूत्रे मूलम् - से कि तं नोइंदियपच्चक्खं ? नोइंदियपच्चक्खं तिविहं पण्णत्तं तं जहा - ओहिनाणपच्चक्खं, मणपज्जवनाणपच्चक्खं केवलनाणपच्चक्खं ॥ सू० ५ ॥ ४४ छाया - अथ किं तत् नोइन्द्रियप्रत्यक्षम् ?, नोइन्द्रियप्रत्यक्षं त्रिविधं प्रज्ञसम् । तद् यथा -- अवधिज्ञानप्रत्यक्षं १, मनः पर्यवज्ञानप्रत्यक्षं २, केवलज्ञानप्रत्यक्षम् ३ ॥ सू० ५ ॥ 4 से किं तं नोइंदियपचक्खं ' इत्यादि । टीका-' से अथ ' इति प्रश्नार्थकः । तत् पूर्वोक्तं, नोइन्द्रियप्रत्यक्षम् = इन्द्रियप्रत्यक्ष भिन्नं प्रत्यक्षं, किम् ? = इन्द्रियप्रत्यक्ष भिन्नस्य प्रत्यक्षस्य स्वरूपं किमस्ति । उत्तरमाह - ' नोइंदियपच्चक्खं तिविहं पण्णत्तं ' इत्यादि । एतत् सुगमम् ॥ ०५ ॥ मूलम् से किं तं ओहिनाणपच्चक्खं ?, ओहिनाणपच्चकखं दुविहं पण्णत्तं तं जहा - भवपच्चइयं च खाओवसमियं च ॥सू०६ ॥ छाया - अथ किं तदवधिज्ञानमत्यक्षम् ?, अवधिज्ञानप्रत्यक्षं द्विविधं प्रज्ञप्तम् । तद् यथा - भवप्रत्ययिकं च क्षायोपशमिकं च ॥ ६ ॥ सुखपूर्वक अवबोध की प्राप्तिका हेतु होने से यहां सूत्र में श्रोत्रेन्द्रियादिका क्रम रखा गया है | सू०४ ॥ 'से किं तं नोइंदियपञ्चकख ' इत्यादि । पूर्वोक्त नोइन्द्रियप्रत्यक्ष का क्या स्वरूप है, ९ उत्तर- नोइन्द्रियप्रत्यक्ष - जो इन्द्रियप्रत्यक्ष से सर्वथा भिन्न माना गया है उसका स्वरूप अवधिज्ञान, मनः पर्यवज्ञान एवं केवलज्ञान रूप है। यहां नो शब्द इन्द्रियों की सहायता से सर्वथा रहित अर्थका बोधक है। इन्द्रियों की सहायता - अवधिज्ञान, मनः पर्यवज्ञान एवं केवलज्ञानमें बिलकुल नहीं होती है, इसलिये ये ही तीन ज्ञान नोइन्द्रियप्रत्यक्ष कहे गये हैं || सू ५ ॥ સંવેદનન્દ્વારા સુખપૂર્વક અવમેધની પ્રાપ્તિને હેતુ હેાવાથી અહી' સૂત્રમાં શ્રોત્રેન્દ્રિ યાર્દિકના ક્રમ રાખવામાં આવેલ છે. ાસૂજા 66 से किं तं नोइ दियपच्चक्ख " इत्यादि. 6 પૂર્વોક્ત नोर्ध न्द्रियप्रत्यक्ष' नुं शु स्व३५ छे ? उत्तरः- 'नोईन्द्रियપ્રત્યક્ષ ' જે ઈન્દ્રિયપ્રત્યક્ષથી સદ ંતર ભિન્ન મનાયું છે, તેનું સ્વરૂપ અવધિજ્ઞાન, મન:પર્યવજ્ઞાન અને કેવળજ્ઞાન રૂપ છે. અહીં ‘નો' શબ્દ ઈન્દ્રિયાની સહાયતાથી સદંતર રહિત અના બોધક છે. અવિધજ્ઞાન, મન:પર્યવજ્ઞાન અને કેવળજ્ઞાનમાં ઈન્દ્રિયાની સહાયતા બિલકુલ હાતી નથી તેથી જ તે ત્રણ જ્ઞાનને નાઈન્દ્રિયप्रत्यक्ष उहे छे. ॥ सून्य ॥ શ્રી નન્દી સૂત્ર
SR No.006373
Book TitleAgam 31 Chulika 01 Nandi Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages933
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy