SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ ८०४ उत्तराध्ययनसूत्रे लक्षाणि यावत् आयता-दीर्घा । च-पुनः तावन्ति एव विस्तीर्णा । तस्यैव-इह पञ्चम्यर्थे षष्ठी, तस्मादेव, आयामात् त्रिगुणः साधिक स्त्रिगुण इत्यर्थः, ऊनपश्चाशदधिकद्विशताऽधिकत्रिंशत्सहस्राधिक द्विचत्वारिंशल्लक्षाऽधिकैककोटि (१४२३०२. ४९) योजनप्रमाणः । तथा च तस्याः परिरया परिधिविद्यते । इह च त्रिगुण इत्युक्तेऽपि विशेषाधिक्यं द्रष्टव्यम् । त्रिगुणमात्रोक्तौ पश्चत्रिंशल्लक्षाधिकयोजनकोटिं रेव एतत्त्परिमाणं स्यात् । तथा चागमान्तरविरोधः प्रसज्येत । परिचयमानं चैव मुक्तम् । एगा जोयणकोडी बायालीसं भवे सयसहस्सा। तीसं चेव सहस्सा, दो चेव सया अउणपन्ना ॥ १ ॥ छाया-एका योजनानां कोटी, द्वाचत्वारिंशद् शतसहस्राणि । त्रिंशदेव सहस्राणि द्वे एव शते एकोनपश्चाशत् ॥ इति । तु शब्दो, पूरणे ॥१॥ ५९॥ दोसो उनपचास योजन प्रमाणकी है। गाथामें सामान्यरूपसे परिधि तिगुनी ही कही गई है परन्तु यहां उसे कुछ अधिक विशेषरूपसे जानना चाहिये। क्यों कि आगमान्तरमें ऐसा ही कहा है। यदि ऐसी बात न मानी जाय तो एककरोड पेंतीसलाख (१३५०००००) इतना बिस्तार ही तिगुणित करने पर आता है। इसका आगमान्तरसे विरोध होता है। आगमान्तरमें परिधिका इस प्रकार विस्तार कहा गया है___“एगा जोयणकोडी, बायालीसं भवे सयसहस्सा। तीसं चेव सहस्सा, दो चेव सया अउणपन्ना ॥१॥" (१४२३०२४९) एककरोड बयालीसलाख तीसहजार दोसो उनपचास योजन प्रमाण परिधि इस गाथामें कही गई है ॥१९॥ ત્રીસ હજાર બસો ઓગણપચાસ યોજન પ્રમાણવાળી છે. ગાથામાં સામાન્યરૂપથી પરિધિ ત્રણગણી બતાવેલ છે. પરંતુ અહિંયાં તેને કાંઈક અધિક વિશેષરૂપથી જાણવી જોઈએ કેમ કે, આગમમાં એવું જ કહેલ છે. જે આ વાત માનવામાં ન આવે તે એકકડ પાંત્રીસ લાખ (૧૩૫૦૦૦૦૦ ) આટલે વિસ્તાર જ ત્રણગણું કરવાથી આવે છે. આને આગળથી વિરોધ થાય છે. આગમમાં પરિધિને આ પ્રમાણે વિસ્તાર કહેલ છે– ___ "एगा जोयणकोडी, बायालीसं भवे सयसहस्सा। तीसं चेव सहस्सा , दो चेव सया अउणपन्ना ॥१॥" એકકરોડ બેંતાલીસલાખ ત્રીસ હજાર બસને ઓગણપચાસ (૧૪૨૩૦૨૪૦) જન પ્રમાણ પરિધિ અહિં ગાથામાં કહેલ છે उत्तराध्ययन सूत्र :४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy