SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ ६२४ उत्तराध्ययनसूत्रे कापोतलेश्या लक्षणमाह - मूलम् - वकेवकं समायारे, नियैडिले अणुज्जुए । पालिउं चगओवहिएं, मिच्छदिट्ठी अणारिए ॥ २५ ॥ उप्फालेग दुट्टवाईयं तेणे यावि ये मच्छरी । एयजेोगसमाउत्ता, काउलेसं तु परिणमे ॥ २६ ॥ छाया -- चक्रो क्रसमाचारः, निकृतिमान् अनृजुकः । प्रतिकुञ्चकऔषधिकः, मिध्यादृष्टिरनार्यः ॥ २५॥ उत्प्रासकदुष्टवादी च स्तेनश्वापि च मत्सरी । एतद्योगसमायुकः, कापोतलेश्यां तु परिणमति ॥ २६॥ टीका -- 'बंके' इत्यादि- वक्र:- वाचा कुटिलः, वक्रसमाचारः - कुटिलाचारः, निकृतिमान् -कपटी, अनृजुकः - कुटिलहृदयः, प्रतिकुञ्चकः - स्वदोषप्रच्छादकः, औषधिकः - उपधिना छद्मना चरतीत्यौपधिकः - सर्वकार्ये कपटेन प्रवृत्तः, मिथ्यादृष्टिः - श्रुत चारित्रलक्षणेधर्मे श्रद्वारहितः, अनार्यः - आर्यभाववर्जितः । 'पलिउंचग' इति लुप्तमथमान्तम् । अस्या अग्रिमगाथया सह सम्बन्धः ||२५|| अब कापोतलेश्या का लक्षण कहते हैं - 'वंके ' इत्यादि । अन्वयार्थ - (वंके - वक्रः) वाणीसे कुटिल होना (बंकसमायारे - वक्रसमाचार: ) कुटिल आचारवाला होना (नियडिल्ले - निकृतिमान् ) कपटी होना ( अणुज्जुए- अनृजुकः ) कुटिलचित्त वाला होना (पलिउंचगओप्रतिकुञ्चकः) अपने दोषोंको ढकना ( ओवहिए - औपधिकः ) माया चार से युक्त होकर प्रत्येक कार्य करना (मिच्छादिट्ठी - मिथ्यादृष्टिः ) श्रुतचात्रिरूप धर्म में श्रद्धा विहीन होना ( अणरिए - अनार्यः ) आर्यभाव से रहित होना ।। २५ ।। हवे अश्या लक्षण उडे छे" वके " इत्याहि ! अन्वयार्थ – वके- वक्रः वाणीथी डुटिस थथुं, वकसमायारे - वक्रसमाचारः फुटिस याथारवाणा मनवु, नियडिल्ले - निक्रतिमान् पटि थवु, अणुज्जुए- अनृजुकः कुटिल चित्त थ, पालिउ चगओ - प्रतिकुञ्चकः पोताना होषोने ढांडवा, ओवहिएऔपाधिकः भायान्यारथी युक्त मनीने प्रत्येक अर्थ ४२, मिच्छादिट्ठी - मिथ्यादृष्टिः श्रुत यस्त्रि३य धर्मभां श्रद्धा विहीन थवु, मने अणारिए -अनार्यः न्यार्य ભાવથી રહિત બનવું. ારા उत्तराध्ययन सूत्र : ४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy