SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ५९२ उत्तराध्ययनसूत्रे प्राप्यैव पतन्ति, न तु तदुपरिष्टात् अपूर्वकरणादौ गन्तुं कथमपि कदाचिदपि समर्था भवन्ति, ते इत्यर्थः । अत्र ग्रन्थिगसत्त्वशब्देनाऽभव्यजीवा एवं गृह्यन्ते । तानतीतम्-अतिक्रान्तम् , तेभ्योऽनन्तगुणाधिकमित्यर्थः, तथा-सिद्धानाम् अन्तःअनन्तभागे आख्यातम्-कर्मणां परमाणवः, सिद्धानामनन्तभागे सन्ति, सिद्धानामनन्तगुणत्वादित्युक्तं तीर्थकरादिभिरित्यर्थः ॥ १७ ॥ संप्रति क्षेत्रत आहमूलम्-सव्वजीवा ण कम्मं तु, संगेहे छदिसायं । सम्वेसु वि पएसेसु, सव्वे सव्वेण बैद्धगं ॥ १८ ॥ छाया-सर्वजीवा खलु कर्म तु, संग्रहे पड्दिशगतम् । सर्वेष्यापि प्रदेशेषु, सर्व सर्वेण बद्धकम् ॥ १८ ॥ टीका-'सव्वजीवा' इत्यादि सर्वजीवाः कर्म-ज्ञानावरणीयादिकं, संगृह्णन्ति, इह-'ण' इति वाक्यालङ्कारे, तु शब्दो निश्चयार्थकः । कथं भूतं कर्म संगृह्णन्ति ? षड्दिशगतं = निबिड बने हुए परिणाम विशेष को भेदन करने में असमर्थ हैंयथाप्रवृत्ति करण तक जाकर हो जो पीछे पतित हो जाते हैं-आगे के अपूर्वकरण आदि कथमपि किसी तरहसे कथमपि चढ़ नहीं सकते हैं, ऐसे जीव ही यहां ग्रन्थिगसत्व से लिये गये हैं। ऐसे जीव अभव्य राशि के ही होते हैं । उनसे अनंतगुणे तथा सिद्धराशि के अनंतवे भाग परिमित परमाणु इन समस्त कर्मों में होते हैं ॥१७॥ ____ अब क्षेत्र को लेकर कर्म परमाणुओं को कहते हैं- 'सव्वजीवा' इत्यादि। अन्वयार्थ-(सव्वजीवा-सर्वजीवा) समस्त जीव (छदिसागयं-षइदिशगतम् ) षट् दिशाओंसे आगत कर्म पुद्गलोंको ग्रहण करते हैं । वे कर्म, जीव જઈને જે પછીથી પતિત થઈ જાય છે, આગળના અપૂર્વકરણ આદિમાં જરાએ ચડી શકતા નથી. એવા જીવ જ અહિં ગ્રન્થીગસત્વથી લેવાયેલ છે, એવા જીવ અભવ્ય રાશિના જ હોય છે. એનાથી અનંતગણ તથા સિદ્ધ રાશિના मानतमा सा परिमित ५२मान से समस्त मा डाय छे. ॥ १७ ॥ डवे क्षेत्रने धने ४ ५२भने ४ छ-" सव्वे जीवा" प्रत्याहि । मन्वयार्थ-सव्वजीवा-सर्वजीवाः सघणा ०१ छहिसागयं-षदिशगतम् દિશાએથી આગત કર્મ પુદ્ગલેને ગ્રહણ કરે છે. એ કર્મ જીવ દ્વારા ઉત્તરાધ્યયન સૂત્ર : ૪
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy