SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ ५८८ उत्तराध्ययनसूत्रे नैरयिक तिर्यगायुः- आयुः शब्दस्य प्रत्येकं योगः । नैरयिकायुः, तिर्यगायुरित्यर्थः । शेषं सुगमम् ॥ १२ ॥ नामकर्म प्रकृतिराहमूलम्-नामकम्मं तु दुविहं, सुहमसुहं च आहियं । सुभस्स उ बहू भेया, एमेव असुहस्स वि" ॥१३॥ छाया-नामकर्म तु द्विविधं, शुभं अशुभं चाख्यातम् । शुभस्य च बहवो भेदाः, एवमेवाशुभस्यापि ॥ १३ ॥ टीका--' नामकम्म' इत्यादि पूर्वार्धे स्पष्टम् । शुभस्य-शुभनाम्नः, बहवो भेदाः सन्ति । तत्रोत्तरभेदैः शुभनाम्नोऽनन्तभेदत्वेऽपि मध्यमविवक्षया सप्तत्रिंशद् भेदाः सन्ति । एवमेवा शुभस्यापि नामकर्मणो बहवो भेदाः सन्ति तत्रापि मध्यमविवक्षया चतुस्त्रिंशभेदाः सन्ति एतत् सर्वमाचाराङ्गसूत्रस्याचारचिन्तामणि टीकायां ( श्रु. १ अ.१ उ.१) कर्मवादिमतव्याख्याने विस्तरेण वर्णितमस्याभिः ॥ १३ ॥ अन्वयार्थ-(नेरइयतिरिक्खाउं-नैरयिकतिर्यगायुः) नरकायु, तिथंचायु, (मणुस्साउं-मनुष्यायुः) मनुष्यायु और ( चउत्थं देवाउयं-चतुर्थ देवायुष्कं )चौथा देव आयु इस प्रकार (आउकम्मं चउन्विहं-आयुष्कर्म चतुर्विधम् ) आयुकर्म चार प्रकार का है ॥१२॥ अब नाम कर्म की प्रकृतियां कहते हैं-'नामकम्म' इत्यादि। अन्वयार्थ-शुभ और अशुभके भेदसे ( नामकम्मं तु दुविहं-नाम कर्म तुद्विविधम् , नामकर्म दो प्रकारका कहा गया है। (सुभस्स उ बहू भेया -शुभस्य तु बहवो भेदाः) शुभ और अशुभ नामकर्मके अनेक भेद हैं। उत्तरभेदोंकी अपेक्षा शुभनाम कर्म के यद्यपि अनंत भेद हो जाते हैं तो भी मध्यम विवक्षाकी अपेक्षा सत्ताईस भेद कहे गये हैं। (एवमेव असु अन्याय-नेरइयतिरिक्खाउ-नैरयिकतिर्यगायुः १२४ायु, तिय यायु, मणुस्साउं --मनुष्यायुः मनुष्याय, मने चउत्थं देवाउयं-चतुर्थं देवायुष्कं याथी १४ाय, आउकम्मं चउव्विहं--आयुष्कर्म चतुर्विधम् २ प्रमाणे वायुभ या२ ४।२नु छ १२ डवे नामभनी प्रतिया ४ छ-" नामकम्मं " त्या ! मन्वयार्थ-शुभ माने शुलना मेथी नामकम्मं तु दुविहं-नाम कर्म तु द्विविधम् नाभम में प्रा२नु ४ामा मावे छ. सुभस्स उ बहू भेया शुभस्य तु बहवो भेदा શુભ અને અશુભ નામકર્મના અનેક ભેદ છે. ઉત્તર ભેદની અપેક્ષા શુભ નામકર્મનાં જે કે, અનંત ભેદ હોય છે તે પણ મધ્યમ વિવક્ષાની અપેક્ષા सत्तावीस लेडेपामा मावेल छ, एमेव असुहस्सवि-एवमेवाशुभस्यापि मा प्रमाणे उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy