SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. ३३ गोत्रस्वरूपनिरूपणम् अथ गोत्रकर्म प्रकृतिः कथयति 33 मूलम् - गोयं कम्मं दुविहं, उच्च नीयं च आहियं । उच्चं अट्ठेविहं होई, एवं 'नीयंपि आहियं ॥ १४ ॥ छाया - गोत्रं कर्म तु द्विविधम् उच्च नीचं च आख्यातम् । उच्च अष्टविधं भवति, एवं नीचमपि आख्यातम् ॥ १४ ॥ " पूर्वार्ध स्पष्टम् | उच्चम् उच्चगोत्रम्, अष्टविधं भवति, उच्चगोत्रस्य हि अष्टौ जात्यादिमदाकारणरूपा बन्धहेतवः सन्ति, बन्धहेतुभेदादष्टविधत्वं तस्येति भावः । एवम् = अनेनैव प्रकारेण, जात्यादिमदकरणरूपबन्ध हेतुभेदादेवेत्यर्थः, नीच - नीचगोत्रमप्यष्ट विधत्वं आख्यातम् ॥ १४ ॥ अर्थान्तराय कर्मप्रकृतीर्निरूपयति मूलम् - दाणे लाभे ये, उवभोगे वीरिए तेहा | पंचविहमंतरायं, समांसेण वियाहियं ॥ १५ ॥ ५८९ हस्स वि - एवमेवाशुभस्यापि ) इसी तरह अशुभ नामकर्म के विषयमें भी जानना चाहिये। अशुभ नामकर्मके मध्यमविवक्षासे चौतीस भेद कहे गये हैं। यह सब विषय आचारांगसूत्र की आचार चिन्तामणि टीकामें हमने कर्मवादि मत के व्याख्यान में विस्तार के साथ कहा है ॥ १३ ॥ अब गोत्रकर्म की प्रकृतियां कहते हैं - ' गोयं कम्मं ' इत्यादि । अन्वयार्थ -(उच्चं नीचं - उच्च नीचं ) उच्च गोत्रकर्म एवं नीचगोत्र कर्मके भेदसे (गाय कम्मं दुविहं आहियं - गोत्रं कर्म द्विविधं आख्यातम् ) गोत्रकर्म दो प्रकार का है । जाति आदि के मद नहीं करने से उच्च गोत्र आठ प्रकार का तथा जाति आदि के मद करने से नीच गोत्र भी आठ प्रकार का कहा गया है || १४ || અશુભ નામકમના વિષયમાં પણ જાણવું જોઈ એ. અશુભ નામકર્મની વવક્ષાથી ચાત્રીસ ભેદ બતાવવામાં આવેલ છે. આ સઘળે વિષય આચારાંગ સૂત્રની આચારચિંતામણી ટીકામાં કમ વાદી મતના વ્યાખ્યાનમાં વિસ્તારની સાથે કહેલ છે. ।।૧૩।। हवे गोत्रर्मनी प्रकृतियो डे - " गोयं कम्मं " त्याहि । अन्वयार्थ --- उच्च नीयं- उच्च नीचं स्य गोत्रम्भ भने नीय गोत्रना लेथी गोयं कम्मं दुविहं आहियं - गोत्रं कर्म द्विविधं आख्यातम् गोत्र मे अारनु છે. જાતિ આદિને મદ ન કરવાથી ઉચ્ચ ગેાત્ર આઠ પ્રકારનું તથા જાતિ આદિને સદ કરવાથી નીચ ગેાત્ર પશુ આઠ પ્રકારનું કહેવામાં આવેલ છે. ૫૧૪૫ उत्तराध्ययन सूत्र : ४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy