SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ५८४ उत्तराध्ययनसूत्रे भेदा असातस्यापि-असातावेदनीयस्यापि, तत्कारणानां प्राणातिपातादिनामपि बहुत्वादिति भावः ॥ ७॥ अथ मोहनीयप्रकृति प्ररूपयतिमूलम्-मोहणिजंपि दुविहं, दंसणे चरणे तहा। दसणे 'तिविहं वुत्तं, चरणे दुविहं भवे ॥ ८॥ छाया--मोहनीयमपि द्विविधं, दर्शने चरणे तथा । दर्शने त्रिविधमुक्तं, चरणे द्विविधं भवति ॥८॥ टीका--' मोहणिज्जंपि' इत्यादि । मोहनियमपि द्विविधं वेदनीयमिव, द्वैविध्यमाह-दसणे' इत्यादि । दर्शने तत्वार्थश्रद्धानरूपे, चरणे चारित्रे एवं च दर्शनमोहनीयं चारित्रमोहनीयं चेत्यर्थः । तत्र दर्शने मोहनोयं दर्शनविषयकं मोहनीयं त्रिविधमुक्तम् चरणे मोहनीयं चारित्र मोहनीयं द्विविधं भवति ॥ ८ ॥ तथा अशातवेदनीय कर्मके कारण जो प्राणातिपात आदि हैं वे अनेक हैं। अत एव शातावेदनीय और अशातवेदनीय के अनेक भेद हैं ॥ ७ ॥ अब मोहनीय कर्म की प्रकृतियां कहते हैं- 'मोहणिज्जंपि' इत्यादि। अन्वयार्थ-(मोहणिज्जंपि दुविहं आहियं-मोहनीयमपि द्विविधम् आख्यातम् ) मोहनीय कर्म भी दो प्रकारका है-दिसणे चरणे तहा-दर्शने चरणे तथा ) दर्शन मोहनीय एवं चारित्र मोहनीय । (दसणे तिविहं वुत्तंदर्शने त्रिविधं उक्तं ) दर्शन मोहनीय तीन प्रकार का एवं (चरणे दुविहं भवे-चरणे द्विविधं भवेत् ) चारित्र मोहनीय दो प्रकारका है ॥ ८॥ તથા અસાતા વેદનીય કર્મનું કારણ જે પ્રાણાતિપાત આદિ છે તે અનેક છે. ॥ भाटे सात वहनीय मने मसात वहनीयना भने छ. ॥ ७॥ वे भाडनीय भनी प्रतियो ४ छ–“मोहणिज्जपि " त्या । अन्वयार्थ –मोहणिजंपि दहि अहियं-मोहनीयमपि द्विविधं आख्यातम मोसनीय भ ५५ मे प्रा२नुछ-दसणे चरणे तहा-दर्शने चरणे तथा-शन भानीय मने यात्रि मोडनीय. दसणे तिविहं वुत्तं-दर्शने त्रिविधं उक्तं दृशन माडनीय त्र ५४२ मने चरणे दुविहं भवे-चरणे द्विविधं भवति यानि माडनीय मे १२ना छ. ॥८॥ उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy