SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २५ जयघोष-विजयघोषचरित्रम् किंचमूलम्-तुब्भे जइया जण्णोणं, तुन्भे वेयविऊ विऊ । जोईसंगविऊ तुभे, तुभे धम्माण पारंगा ॥ ३८॥ छाया-यूयं यष्टारो यज्ञानां, यूयं वेदविदो विदः । ___ ज्यौतिषाङ्गविदो यूयं, यूयं धर्माणां पारगा ॥ ३८ ॥ 'तुम्भे' इत्यादि-~ यूयमेव यज्ञानां भावयज्ञानां यष्टार:=यजनकर्तारः। तथा-हे विदः हे सकलतत्त्वज्ञाः । यूयमेव वेदविदः वेदज्ञाः। तथा-ज्यौतिषाङ्गविदा वेदषडङ्गविदो यूयमेव । किंच-यूयमेव धर्माणां-धर्मशास्त्राणाम्-उपलक्षणत्वाचतुर्दशविद्यास्थानानां च पारगा=पारंगताः ॥ ३८॥ मूलम्-तुब्भे समस्या उद्धत्तुं, परं अप्पाणमेव य । तमणुग्गहं कैरेही, भिक्खेणं भिक्खु उत्तम ॥३९॥ छाया- यूयं समर्था उद्धर्तु, परम् आप्मनमेव च । तदनुग्रहं कुरुताऽस्माकं, भैक्ष्येण भिक्षूत्तम ॥ ३९ ॥ और भी—'तुब्भे' इत्यादि अन्वयार्थ-(तुम्भे जइया-यूयम् यष्टारः) आप ही भावयज्ञोके यजन कर्ता हैं। तथा (विऊ-विदः) हे सकलतत्त्वज्ञ (तुन्भे-यूयमेव) आपही (वेयविऊ-वेदविदः) वेदज्ञ है (तुभ जोइसंग विऊ-यूयम् ज्यौतिषांगविदः) तथा आप ही ज्योतिषके अंगोके-उपलक्षसे वेदके षडंगोके वास्तविक अर्थको जानने वाले हैं, और (तुम्भे-यूयम्) आपही (धम्माण-धर्माणाम् ) धर्मशास्त्रोंके, उपलक्षणसे चौदह विद्याओंके पारगा-पारगाः)पारगामी हैं।॥३८॥ पणी ५-तुब्भे-त्या ! मन्वयार्थ ---तुब्भे जइया--यूयम यष्टारः ॥५४ यज्ञना य ती छौ, तथा विऊ-विदुः स तत्पश! तुब्भे-यूयमेव न्याय वेयविऊ-वेदविदः वज्ञ छ।. तथा तुम्भे जोइसंग विऊ-यूयम् ज्योतिषांगविंदः मा५ न्योतिषना मातम SURAJथी वहन पानापास्तविमर्थन पापा छ।. अने तुब्भे-यूयम् आ धम्माणधर्मणाम् धर्मशान Saajथी यौ विधायाना पारगा-पारगाः ॥२॥भी छ।.॥३८॥ उत्तराध्ययन सूत्र :४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy