SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ % ESED ------- ---- -- - - -- - उत्तराध्ययनसूत्रे तुष्ठश्च बिजयघोषः, इदमुदाह कृताञ्जलिः। ब्राह्मणत्वं यथाभूतं, सुष्ठु मे उपदर्शितम् ॥ ३७॥ टीका-' एवं तु ' इत्यादि-'तुडेय ' इत्यादि एवं पूर्वोक्तरीत्या संशये छिन्ने सति, स विजयघोषो ब्राह्मणः तकां-तां तद्वाणी समादाय-हृद्यवधार्य तु-पुनः तं महामुनि जयघोषं 'ममासौ सोदरो भ्राता' इति विज्ञाय । 'समादाय' इति स्थाने ' समुदाय' इत्यापत्वात् ॥ ३६ ॥ तुष्टो विजयघोषः कृताञ्जलि: बद्धकरः सन् इदम् वक्ष्यमाणम् उदाहु-उक्त वान् । यदुक्तवांस्तदुच्यते-हे मुने । भवता यथाभूतं यथाऽवस्थितं ब्राह्मणत्वं मे= मह्यं सुष्टु-शोभनरीत्या उपदर्शितम् कथितम् ॥ ३७ ॥ ___इस प्रकार जब कह कर जयघोष मुनिराज चुप हो रहे तष विजयघोषने क्या किया यह बात सूत्रकार प्रकट करते हैं___'एवं तु' इत्यादि, 'तुट्टेय' इत्यादि अन्वयार्थ--(एवं-एवम् ) पूर्वाक्त रीतिसे (संसए छिन्ने-संशये छिन्ने) संशय नष्ट हो जाने पर (तओ-ततः) फिर (विजयघोसेय माहणे-विजयघोषः ब्राह्मणः) वह विजयघोष ब्राह्मण (तयं-तकां) उसकी वाणीको (समुदाय-समादाय) हृदयमें धारण करके(तं जयघोसं महामुणितं जयघोष महामुनि) उन जयघोष महा मुनिराजको 'यह मेरा भाई है। ऐसा समझाकर (तुढे विजयघोसे-तुष्टः विजयघोषः) संतुष्ट हुए विजय घोषने (कयंजली-कृतालिः) दोनों हाथ जोड़कर (इणमुदाहु-इदमुदाह) इस प्रकार कहा कि हे मुने (जहाभूयं माहणत्तं मे सुटु उवदसियंयथाभतं ब्राह्मणत्वं मे सुष्ठु उपदर्शितम् ) आपने यथावस्थित ब्राह्मणत्व मुझे अच्छी तरहसे समझा दिया है । ॥ ३६ ॥ ३७॥ આ પ્રમાણે જ્યારે કહીને જયશેષ સુનિરાજ જ્યારે ચુપ થઈ ગયા ત્યારે વિજયશેષે કર્યું? આ વાત સૂત્રકાર પ્રગટ કરે છે – __“ एवं वेतु"-त्याल! " तुटे य-त्या!ि मन्वयार्थ-एवं-एवम् पूर्वरित तथा संसए छिन्ने-संशये छिन्ने सशय नष्ट थपाथी तओ-ततः ५छी ते विजयघोसेय माहणे-विजयघोषः ब्राह्मणः वियप ब्राह्मण तयं-तकाः तेनी वार समुदाय-समादाय यमा पार ४श तं जयघोस महामुर्णि-त जयघोष महामुनि से न्यधाष मुनिराशने "AL भा२१ मा ” मे सभने तुट्टे विजयघोसे-तुष्टः विजयघोषः संतुष्ट थये। वियघोष कयंजली-कृताञ्जलिः मनायसने इणमुदाहु-इदं उदाहु म। प्रभारी કહ્યું, હે મુનિ! આયથા વરિત બ્રાહ્મણતત્વ મને સારી રીતે બતાવેલ છે ગાયદારૂછા ઉત્તરાધ્યયન સૂત્ર : ૪
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy