SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनीटीका अ. २९ संभोगप्रत्याख्यानफलवर्णनम् ३३ २९३ तु कारणे सत्यपि न तथा करोति, किंतु सदोद्यतत्वेन वीर्याचारमेवावलम्बते । निरालम्बनस्य च आयतार्थिकाः आयतः-मोक्षः स एवार्थः प्रयोजनं येषां ते, आयातार्थिनस्त एव आयतार्थिकाः, योगाः वाङ्मनः काययोगाः भवन्ति । अयंभावः-सालम्बनस्य हि केचिद् योगास्तादृशा न भवन्त्यपीति । तथा स्वकेनस्वकीयेन लाभेन संतुष्यति । परलाभ-अन्यमुनिसमानीतं, नो आस्वादयति-न भुङ्क्ते, नो तर्कयति यद्यसौ मह्यमिदं ददाति तदा शुभमिति मनसा विकल्पनं न करोतीत्यर्थः । नो स्पृहयतिइदं रुचिरमिति श्रद्धालुतयाऽऽत्मनो भावं न प्रकटी. करोतीत्यर्थः । नो प्रार्थयति='मह्यमिदं देहि' इति याचनां न करोतीत्यर्थः। नो आवश्यकता ही नहीं रहती है । (निरालम्बस्स य आयडिया योगा भवति -निरालंबस्य च आयतार्थिका योगा भवन्ति) इस प्रकार जब यह आलं. बनोंका त्याग कर देता है तब यह निरालंब बन जाता है । इस अवस्थामें इसके योग-मन, वचन, काय-आयतार्थ बन जाते हैं-अर्थात् मोक्ष ही इनका एक प्रयोजन मात्र अभिलषित अर्थ बन जाता है। (सएणं लाभेणं संतुस्सइ परलाभ नो आसाएइ परलाभं नो तक्केइ नो पीहेइ नो पत्थेइ नो अभिलसइ-स्वकेन लाभेन संतुष्यति परलाभं नो आस्वादयति, नो तर्कयति नो स्पृहयति, नो प्रार्थयति, नो अभिलषति) यह अपने लाभसे संतुष्ट रहता है। परलाभको यह नहीं भोगता है। और न मनमें ऐसा विकल्प ही करता है कि " अच्छा होता यदि यह मुझे लाकर भिक्षा आदि देता तो' । तथा अपना ऐसा भाव भी प्रकट नहीं करता है कि 'यह बहुत ही अच्छा है । 'मुझे अमुक वस्तु दो' ऐसी याचना भी नहीं करता है। और न उस वस्तुकी लालसा करता हैं। निरालम्बस्स य आयडिया योगा भवंति-निरालम्बनस्य च आयतार्थिका योगा भवन्ति આ પ્રમાણે જ્યારે તે આલંબનાને પરિત્યાગ કરી દે છે ત્યારે તે નિરાલંબ બની જાય છે, આ અવસ્થામાં એને યોગ-મન, વચન, કાયા, આયતાર્થ બની જાય છે, અર્થાત મોક્ષ જ એનું એક પ્રયોજન માત્ર અભિલષિત અર્થ બની तय छे.सएणं लामेणं संतुस्सइ परलाभं नो आसाएइ परलाभं नो तक्केइ नो पीहेह नो पत्थेई नो अभिलस्सइ-स्वकेन लाभेन संतुष्यति परलाभं नो आस्वाययति नो तर्कयति नो स्पृहयति नो प्रार्थयति नो अभिलषति से पाताना मी तुट २९ छे, मीना લાભને તે ભેગવત નથી. અથવા તે મનમાં એવો વિકલપ પણ કરતા નથી કે, “એ જે મને ભિક્ષા આદિ લાવી આપે તે ઘણું સારું થાત.” તથા પિતાને એ ભાવ પણ પ્રગટ કરતા નથી કે, “આ ઘણું જ સારું છે. મને અમુક વસ્તુ આપે.” આવી યાચના પણ કરતા નથી. તેમ ન તે વસ્તુની લાલસા કરે उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy