SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २९२ उत्तराध्ययनसूत्रे आसाएइ,परलाभं नो तकेइ,नो पीहेइ, नो पत्थेइ, नो अभिलसइ। परलाभंअणस्सायमाणे अतकेमाणे अपीहेमाणे अपत्थेमाणे अणभिलसमाणे दुच्चं सुहसेज्ज उवसंपज्जिता णं विहरइ॥सू०३३॥ छाया-संभोगप्रत्याख्यानेन भदन्त । जीवः किं जनयति ?। संभोगपत्याख्यानेन आलम्बनानि क्षपयति । निरालम्बनस्य च आयातार्थिका योगा भवन्ति । स्वकेन लाभेन संतुष्यति । परलाभं नो आस्वादयति, नो तर्कयति, नो स्पृहयति नो प्रार्थयति, नो अभिलपति। परलाभम् अनास्वादयन् अतर्कयन् अस्पृहयन् अपार्थयन् अनभिलपन् द्वितीयां सुखशय्याम् उपसंपद्य खलु विहरति ॥३३॥ टीका-'संभोगपच्चक्खाणेणं' इत्यादि हे भदन्त ! संभोगप्रत्याख्यानेन-एक-सामाचारिक साधूनामेकत्र भोजन अन्यमुनिदत्ताहारादिग्रहणं संभोगः, तस्य प्रत्याख्यानं-गीतार्थावस्थायां जिनकल्पा. द्यभ्युद्यतविहारपतिपत्त्या परिहारः संभोवप्रत्याख्यानं तेन, जीवः किं जनयति ? । भगवानाह-संभोगपत्याख्यानेन जीवः आलम्बनानि-ग्लानादोनि, क्षपयति तिरस्कुरुते । अयमर्थः-अन्यो हि मान्द्यादि कारणेष्वन्यदत्तमाहारादिकं गृह्णाति, असौ विनिवर्तनावान-शब्दादि विषयोंका त्यागी-जीव उत्कृष्ट चारित्रकी आराधनाके लिये संभोगप्रत्याख्यान करता है इसलिये तेत्तीसवे बोलमें संभोगप्रत्याख्यान का फल कहते है-संभोग पच्चक्खाणेणं इत्यादि। ___ अन्वयार्थ-(संभोगपच्चक्खाणेणं जोवे किं जणेइ-भदन्त संभोगप्रत्याख्यानेन जीवः किं जनयति ?) हे भगवन् संभोगप्रत्याख्यानसे जीवको क्या लाभ होता है? इसका उत्तर कहते है कि (संभोगपच्चक्खाणेणं आलंषणाइं स्ववेइ-संभोगप्रत्याख्यानेन आलंबनानि क्षपयति ) संभोगप्रत्याख्यान से आलंबनोका परित्याग करता है अर्थात् आलम्बनोंकी उसको વિનિવર્તનાવાન શબ્દાદિક વિષયેના ત્યાગી જીવ ઉત્કૃષ્ટ ચારિત્રની આરાધનાના માટે સંગ પ્રત્યાખ્યાન કરે છે આ માટે સંજોગપ્રત્યાખ્યાનનું ફળ हे छ-" संभोगपच्चक्खाणेणं" इत्याहि । मन्या--भंते संभोगपच्चक्खाणेणं जीवे किं जणेइ-भदन्त संभोगप्रत्या. ख्यानेन जीवः किं जनयति डे मापान सोमप्रत्याभ्यानयी ने शु arm थाय छ १ माने। उत्तर मापत ४९ छे , संभोगपच्चखाणेणं आलंबणाई खवेइ-संभोगप्रत्याख्यानेन अलंबनानि क्षपयति समास प्रत्याध्यानथी मारा मनाना પરિત્યાગ કરે છે. અર્થાત આલંબનની તેને આવશ્યકતાજ રહેતી નથી. उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy