SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २९ संभोगप्रत्याख्यानफलवर्णनम् ३३ २९१ भवोपार्जितानां पापकर्मणां निर्जरणया, इह च शब्दादभिनवकर्मानु पार्जनेन च तत् कर्म निवर्तयति = निवारयति । ततः पश्चात् चतुरन्तं = चत्वारः - चतुर्गतिलक्षणाः, अन्ताः = अवयवा यस्मिंस्तच्चतुरन्तं तदेव चातुरन्तं संसारकान्तारं - भवारण्यं, व्यतिव्रजति = विशेषेगातिक्रम्य गच्छति, मुक्ति प्राप्नोतीत्यर्थः ।। सू० ३२ ॥ विनिवर्त्तनावान् जीवश्चरित्रस्योत्कृष्टाराधनानिमित्तं संभोगप्रत्याख्यानं करोतीति त्रयस्तिशत्तमम् तदाह मूलम् - संभोगपच्चक्खाणेणं भंते ! जीवे किं जणेइ ? । संभोगपच्चक्खाणं आलंबणाई खवेइ । निरालंबणस्स य आयहिया योगा भवंति । सएणं लाभेणं संतुस्सइ, परलाभं नो याए तं नियत्तेइ - पूर्वबद्धानां च निर्जरणतया तन्निवर्तयति) पूर्व में बांधे हुए - इस भव एवं परभवमें उपार्जन किये हुए - पापकर्मों की निर्जरा करता है इस तरह वह पापकर्मों को दूर कर देता है । (तओ पच्छा चाउरंतं संसारकंतारं वीइवयइ-ततः पश्चात् चतुरंतं संसारकान्तारं व्यतिब्रजति) जब पापकर्म इसके दूर हो जाते हैं तब यह जीव चतुर्गतिरूप इस संसार अटवीको उल्लंघन कर देता है। अर्थात् मोक्षको प्राप्त कर लेता है । भावार्थ -- शब्दादिक विषयों से अपने आपको परांमुख करना इस का नाम विनिवर्तना है । इस विनिवर्तना से जीव ज्ञानावरणादिक पापको उपार्जित नहीं करता है। तथा पूर्वबद्ध कर्मों की निर्जरा करता है, इस तरह नवीन कर्मों का आगमन रुक जाने से तथा पूर्वसंचित कर्मों की निर्जग होने से जीव इस चतुर्गतिरूप संसारका विच्छेद कर देता है ||३२|| या तं नियत - पूर्वबध्धाणां च निर्जरणतया तन्निवर्त्तयति पूर्वे यांधा-या लव તથા પરભવમાં ઉપાર્જન કરેલાં પાપકર્માની નિર્જરા કરે છે. આ પ્રમાણે તે याथ भनेि दूर उरी हे छे. तओपच्छा चाउरंतं संसारकंतारं वीइवयइ - ततः पश्चात् चतुरंत संसारकान्तार व्यतित्रजति क्यारे सेनां पाय दूर था लय छे. त्यारे એ જીવ ચતુતિરૂપ આ સંસાર અટવીનું ઉલ્લઘન કરી જાય છે. અર્થાત માક્ષને પ્રાપ્ત કરી લે છે. ભાવા —શબ્દાદિક વિષયેાથી પાતાની જાતને પરાંખ઼ુખ કરવી એનુ નામ વિનિવના છે. આ વિનિવતાનાથી જીવજ્ઞાનાવરણયાક્રિક પાપકર્મોને ઉષાત કરતા નથી, તથા પૂર્વબદ્ધ કર્મોની નિરા કરે છે, આ રીતે નવા ક્રમનું આગમન શકાઈ જવાથી તથા પૂર્વસ ંચિત કર્મોની નિર્જરા થવાથી आ तुर्गति संसारना विश्छे उरी हे छे. ॥ ३२ ॥ उत्तराध्ययन सूत्र : ४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy