SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ -- --- - प्रियदर्शिनी टीका अ० २९ धर्मकथाफलवर्णनम् २३ टीका-'धम्मकहाए णं' इत्यादि-- हे भदन्त ! धर्मकथया-दुर्गतौ प्रपतन्तं सत्त्वसंघातं धारयति' इति धर्मस्तस्य कथनं धर्मकथा अहिंसादिधर्मपरूपणा व्याख्यानरूपा तया जीवः किं जनयति ?, णं खलु निश्चयेन भगवानाह-धर्मकथया जीवो निर्जरां जनयति । धर्मकथया प्रवचन-शासनं प्रभावयति-प्रवचनगतं महत्त्वं प्रकाशयति । उक्तंच पावयणी १ धम्मकही २ वाई ३ नेमित्तओ ४ तवस्सी ५ य । विज्जा ६ सिद्धो य ७ कई ८ अटेव पहावगा भणिया ॥१॥ छाया-पावचनी १ धर्मकथिको २ वादी ३ नैमित्तक ४ स्तपस्वी ५ च । विद्या ६ सिद्धश्च ७ कवि ८ रष्टव प्रभावका भणिताः ॥१॥ प्रवचनप्रभावकश्च खलु जीवः आगमिष्यद्भद्रतया आगमिष्यत्-आगामिकालभावि, भद्रं-कल्याणं यस्मिंस्तत् आगमिष्यद्भद्रं तस्य भावः-आगमिष्यद्भद्रता, फल कहते हैं-'धम्मकहाए' इत्यादि । ___ अन्वयार्थ-(भंते धम्मकहाए णं जीवे कि जणेइ-भदन्त ! धर्मकथया खलु जीवः किं जनयति ) हे भगवान् धर्मकथासे जीवको क्या लाभ होता है ? धम्मकहाए णं निज्जरं जणेइ-धर्मकथया खलु निर्जरां जनयति ) धर्मकथासे जीव अपने कर्मो की निर्जरा करता है । तथा (धम्मकहाए णं पावयर्ण पभावेइ-धर्भकथया खलु प्रवचनं प्रभावयति) धम. कथासे जीव प्रवचनके महत्त्वको जनतामें प्रकाशित करता है। कहा भी है "प्रावचनी, धर्मकथिक, वादी, नैमित्तिक, तपस्वी, विद्या, सिद्ध और कवि, ये आठ धर्मके प्रभावक मान गये हैं" (पवयण पभावएणं जीवे आगमिस्स भद्दत्ताए कम्मनिबंधइ प्रवचनप्रभावकः खलुजीवः आगमिष्यत् भद्रतया कर्मनिबध्नाति) जो प्रबचन प्रभावक जीव होता है, वह आगामी ३॥ ४ामा मावे छ—“ धम्मकहाए" त्याहि ।। अन्वयार्थ-भंते धम्मकहाए णं जीवे किं जणेइ-भदन्त धर्मकथया खलु जीवः किं जनयति लगवान ! यथाथी छपने ४ये लाल थाय छ १ लत्तमi छ है, धम्मकहाए णं निज्जरं जणेइ-धर्मकथया खलु निर्जरां जनयति घमा थाथी ०१ पाताना मीना निक४२ छ, तथा धम्मकहाए णं पाबयणं पभावेइ-धर्मकथया खलु प्रवचनं प्रभावयति धर्मथाथी ७१ प्रपयनना मत्पने જનતામાં પ્રકાશિત કરે છે. કહ્યું પણ છે – "प्रायनी, धर्मथि४, पाही, नैमित्ति, तपस्वी, विधा, सिद्ध भने वि ॥ २मा धर्मना प्रभा१४ भानामा मावस छे." पायवणं पभावएणं जीवे आगमिस्स भदत्ताए कम्मं निबंधइ-प्रवचनप्रभावतः खलु जोवः आगमिष्यत भद्रतया कर्म निबध्नाति ने प्रपयन प्रभा५ ७१ सय छे. ते मामाभी मां उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy