SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका म० २९ प्रतिपच्छना फलवर्णनम् २० वाचनाकारकः प्रायः प्रच्छनां करोतीति त्रिंशतितमम् प्रच्छनाफलमाहमूलम् - पडिपुच्छपणयाए पणं भंते! जीवे किं जणेइ । पडिपुच्छाया सुत्तत्थतदुभयाई विसोहेइ । कखामोहणिज्जं कम्मं वोच्छिद ॥ २० ॥ २६५ छाया - प्रतिप्रच्छनया खलु भदन्त ! जीवः किं जनयति । प्रतिमच्छनया सूत्रार्थतदुभयानि विशोधयति । काङ्क्षामोहनीयं कर्म व्युच्छिनत्ति ॥२०॥ टीका- 'पडिपुच्छणयाए' इत्यादि भदन्त ! प्रतिप्रच्छनेन = गुरुसमीपे पूर्वाधीतसूत्रादेः पुनः प्रच्छनं तेन जीवः किं जनयति ? भगवानाह - प्रतिप्रच्छनेन जीवः सूत्रार्थतदुभयानि विशोधयति - का नाम वाचना है। इस वाचनासे यह जीव अपने आत्माके प्रदेशोंके कर्म प्रदेशों को हटाता जाता है। तथा श्रुनकी परम्पराका अव्यवच्छेदक बनता है । तथा उसकी आशातनाका परित्यागी होता है । इस प्रकार श्रुत परम्पराको चालू रखनेवाला होनेसे तथा उसकी आशातनाका परिहारक होनेसे ऐसा जीव तीर्थ का अवलंबन करनेवाला बन जाता है अर्थात् स्वयं वाचनाचार्य हो जा 1 है । इससे कर्मों की निर्जरा होते २ वह तद्भव ( इसी भवमें) सिद्धिगानी बन जाता है ॥ १९ ॥ जो वाचना करता है वह प्रच्छना भी करता है इस लिये वीसवे बोल में प्रच्छनाका फल कहते हैं 'पडिपुच्छणयाए ' इत्यादि । अन्वयार्थ - ( भंते पडिपुच्छणयाए णं जीवे कि जगयइ-भदन्त ! प्रतिप्रच्छनेन जोवः कि जनयति ) हे भगवन् प्रतिप्रच्छनासे जीव किस વાચના છે આ વાચનાથી એ જીત્ર પેાતાના આત્માના પ્રદેશના કમ્ પ્રદેશાને દૂર કરતા જાય છે તથા શ્રતની પરપરાના અવ્યવચ્છેદક બની જાય છે. તથા એની આશાતના પરિત્યાગી બની જાય છે. આ પ્રમાણે શ્રુત મર'પરાને ચાલુ રાખવાવાળા હેાવાથી અને એની આશાતનાના પરિહારક હાવાથી એવા જીવ તીય ધમ નુ અવલ ખન કરવાવાળા બની જાય છે. અથાત્ત સ્વય વાચનાચાર્ય' બની જાય છે. આનાથી કર્મીની નિર્જરા થતાં થતાં એ તદ્ભવ સિદ્ધગામી બની જાય છે.।।૧૯।। જે વાચના કરે છે, તે પ્રચ્છન્ના પણ કરે છે, આ માટે વીસમા મેલમાં प्रच्छन्नानुं इज उडेवामां आवे छे - " पडिपुच्छणयांए " इत्यादि । मन्वयार्थ — भन्ते पडिपुच्छणयाए णं जीवे किं जणेइ-भदन्त प्रतिप्रच्छनेन जीवः किं जनयति है लगवान । प्रतिप्रखनाथी लवड्या गुप्णुने प्राप्त १२ छे ? उ० ३४ ઉત્તરાધ્યયન સૂત્ર : ૪
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy