SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २२० उत्तराध्ययनसूत्रे सेवते । इह चकारस्त्वर्थे । प्रशस्तयोगप्रतिपन्न:-निरवद्ययोगान् प्रतिपन्नः-सेवमानः, खलु अनगारः मुनिः, अनन्तघातिपर्यवान् अनन्ते ज्ञानदर्शने हन्तुं शीलं येषां तेऽनन्तघातिनस्तान् पर्यवान् प्रकरणवशाद् ज्ञानावरणीयादि कर्मणस्तद्धातित्वलक्षणान परिणतिविशेषान् क्षपयति-क्षयं नयति । इह 'अनन्तघातिकर्मणः' इति वक्तव्ये 'अनन्तपर्यवा'-नितिकथनं पर्यायक्षपणेनैव द्रव्यस्य विनाश औपचारिको व्यपदिश्यते इति बोधनार्थम् । इहमुपलक्षणं-मुक्तिमातेरपि, त्रिसप्ततिसंख्यकानां सर्वेषामर्थानां संवेगादीनां मुक्त्यर्थमेव प्रस्तुतत्वात् । एवमनुक्ताऽपि सर्वत्र मुक्तिप्राप्तिरेव फलत्वेन द्रष्टव्या ॥ सू० ७॥ योगोंसे-सावद्य मन, वचन कायकी प्रवृत्तिसे-दूर हट जाता है। एवं (पसत्थे य पडिवज्जइ-प्रशस्तांश्च प्रतिपद्यते) निरवद्य योगोंको धारण करता है । (पसत्थजोगपडिवन्ने य णं अणगारे अणंत घाइपज्जवे खवेइप्रशस्तयोगप्रतिपन्नश्च खलु अनगारः अनंत घातिपयवान् क्षपयति) निरवध योगोको धारण करनेवाला वह अनगार अनन्त ज्ञान एवं अनंत दर्शनको आवरण करनेके स्वभाववाले ज्ञानावरणीयादि कर्मों को नष्ट कर देता है। सूत्रकारने "अनन्तघातिकर्मणः" ऐसा न कह कर "अनन्त पर्यवान् " ऐसा कहा है उसका तात्पर्य यही है कि द्रव्य-कार्मण द्रव्यका नाश नहीं होता है किन्तु ज्ञानाधरणीयादि रूप कार्मण द्रव्यकी पर्यायोंका ही नाश होता है। पर्यायोंके नाश होने पर कार्मणद्रव्य उस आत्मामें अकर्मपर्याय में परिणत हो जाता है। इसीलिये पर्यायके नाशसे द्रव्यका विनाश औपचारिक माना गया है। इन पूर्वोक्त तिहत्तर ७३ संवेगादिक अर्थों का एक मुक्ति प्राप्त करना ही प्रयोजन जानना चाहिये । કારણભૂત અપ્રશસ્ત યુગોથી સાવદ્યમન, વચન અને કાયાની પ્રવૃત્તિથી દૂર હટી लय छे. मने पसत्थेय पडिवज्जइ-प्रशस्तांश्च प्रतिपद्यते निरवध योगेने या रे छे. पसत्थ जोगपडिवन्नेय णं अणगारे अणंत घाइ पज्जवे खवेइ-प्रशस्तयोग प्रतिपन्नश्च खलु अनगारः अनंतघातिपर्यवान् क्षपयति निरवध योगीन धारण કરનાર તે અનગાર અનંતજ્ઞાન અને અનંત દર્શનને આવરણ કરવાના સ્વભાपामा शान१२०ीयाहि न नष्ट ४२ छे. सूत्रारे “अनंतघातिकर्मणः" यो प्रमाणे न ४डेतi “ अनंतपर्यवान् " मेम ४९ छे. मे तात्पय मार છે કે, દ્રવ્ય-કર્મણ દ્રવ્યને નાશ થતું નથી. પરંતુ જ્ઞાનાવરણીયાદિ રૂપ કર્મણ દ્રવ્યોની પર્યાને જ નાશ થાય છે. પર્યાયોને નાશ થવાથી દ્રવ્યને વિનાશ ઔપચારિક મનાયેલ છે. એ પૂર્વોકત તેતર સંવેગાદિક અર્થોને મુકિત પ્રાપ્ત કરવાના પ્રયજનરૂપ જ જાણવા જોઈએ. उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy