SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २०६ उत्तराध्ययनसूत्रे रदुःखानां तथा संयोमादीनां-मानसदुःखानां, तत्र संयोगः-अनिष्टशब्दादीनां सम्बन्धः, आदि शब्दाद् इष्टवियोगादि संग्रहः । तेषां दुःखानां व्युच्छेद-विविशेषेण पुनरनुत्पत्तिरूपेग उच्छेई-नाशम् अत्यन्तनिटत्तिमिति यावत् करोतिसकलदुःखकारणीभूतकर्मनिकरनिर्जराकरणादिति भावः । अत एवं-अव्याबाधम् -दुःखरहितं च मुखम्-आनन्दपरमानन्दसंदोहं, निवर्तयति-समुत्पादयति । ___ अतिरोहितो हि धर्मस्य महिमा यत् सकलमनोरथावाप्तिधर्माद् भवति । तथा चोक्तम् धर्मोऽयं धनवल्लभेषु धनदः, कामार्थिनां कामदः, सौभाग्यार्थिषु तत्पदः, किमथवा, पुत्रार्थिनां पुत्रदः॥ राज्यार्थिष्वपि राज्यदः, किमपरं, नानाविकल्पैर्नृणां, तत् किं यन ददाति, किं च तनुते स्वर्गापवर्गावपि ॥१॥ पदार्थों के संबंधसे, इष्ट पदार्थों के वियोगसे होनेवाले आर्तध्यानरूप मान सिक दुःखोंका नाश कर देता है कि जिससे वे दुःख पुनः इसको प्राप्त न हो सके । अर्थात् दुःखोंके कारणभूत कर्मो की यह निर्जरा कर देता है अतः कारणके अभावमें कार्य नहीं होता है जब यह जीव इस तरह शारीरिक एवं मानसिक दुःखोंसे रहित होकर वह अव्यायाध सुखोंको प्राप्त करता है । धर्मकी महिमा कभी तिरोहित नहीं हो सकती है। कारण कि जीवोंके धर्मसे ही तो सकल मनोरथ फालते फूलते रहते हैं। अन्यत्र ऐसा ही कहा है धर्मोऽयं धनवल्लभेषु धनदः, कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः, किमथवा पुत्रार्थिनां पुत्रदः। ઈષ્ટ પદાર્થના વિગથી થનાર આર્તધ્યાનરૂ૫ માનસિક દુરને નાશ કરે છે કે જેથી એ દુઃખ એને ફરીથી પ્રાપ્ત ન થાય. અર્થાત–દુઃખેને કારણભૂત કર્મોની એ નિર્જરા કરી દે છે. આથી કારણના અભાવમાં કાર્ય બનતું નથી. જ્યારે એ જીવ આ રીતે શારીરિક અને માનસિક દુઃખોથી રહિત બનીને તે अव्वावाहं च सुहं निव्वत्तेइ-अव्याबाधं सुखं च निवर्तयति भयामा अमान કામ કરે છે, ધર્મની મહિમા કદી તિરહિત થઈ શકતી નથી. કારણ કે, જીવના ધર્મથી જ સકળ મરથ ફળતા ફૂલતા રહે છે. અન્ય સ્થળે પણ આવું જ કહેલ છે– धर्मोऽयं धनवल्लभेषु धनदः, कामार्थिनां कामदा, सौभाग्यार्थिषु तत्पदः, किमथवा पुत्रार्थिनां पुत्रदः ॥ उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy