SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०५ प्रियदर्शिनी टीका अ० २९ निवेदस्वरूपवर्णनम् ३ प्राप्नोति । अगारधर्म-गृहाचारं गार्हस्थ्यं च खलु-निश्चयन त्यजति, गार्हस्थ्याङ्गीकारस्य वैषयिकसुखानुरागहेतुकत्वादिति भावः । ततश्च अनगार:-अनगाररहितः प्रबजितः सन् खलु जी शारीरमानसानां दुःखानां, कथं भूतानाम् ? छेदनभेदन संयोगादीनां-तत्र-छेदनं-खङ्गादिना द्विधाकरणं, भेदन-कुन्तादिना विदारणं, इहाप्यादिशब्दस्य सम्बन्धाद् ताडनादयोऽपि गृह्यन्ते, ततश्छेदनभेदनादीनां शारीजबतक श्रुतचारित्ररूप धर्मकी श्रद्धाने इसके जीवन में अपना स्थान नहीं जमा पाया था तब तक यह प्राणी सातवेदनीयके उदयसे प्राप्तसे प्राप्त वैषयिक सुखोंमें मग्न बनकर बड़ा खुशी होता था अपनेको बड़ा सुखी मानता था-परन्तु जैसे ही धमकी श्रद्धासे इसका अन्तःकरण ओतप्रोत हुआ 'वैसे ही वे वैषयिक सुख इसको हेय (त्याज्य) प्रतीत होने लगे। अतः यह उनसे विरक्त हो जाता है । तथा इनके हेतुभूत ( अगारधम्मं च णं चयह-अगारधर्भ खलु त्यजति) अगार धर्मको-निश्चयसे छोड देता है। और (अणगारे जीवे सरीर माणसागं दुक्खाणं छेयण भेयण संजोगाईणं वोच्छेयं करेइ अव्वावाहं च सुहं निव्वत्तेइ-अनगारः खलु जीव: शरीर मानसानां दुःखानां छेदनभेदन संयोगादीनां व्यवच्छेदं करोति अत एवं अव्याबाधं सुखं च निवर्तयति) अनगार बनकर-प्रव्रजित होकर जो इसको छेदनसे-खङ्ग आदि द्वारा द्विधा करनेसे होनेवाले भेदनसे कुन्त आदि द्वारा विदारण करनेसे-होनेवाले तथा आदि शब्दसे ताडन तर्जन आदि करनेसे होनेवाले शारीरिक दुःखोंको इसी तरह अनिष्ट ધમની શ્રદ્ધાએ તેના જીવનમાં પિતાનું સ્થાન જન્માવેલ ન હતું, ત્યાં સુધી એ પ્રાણી સાતવેદનિયના ઉદયની પ્રાપ્તિથી પ્રાપ્ત વિષયિક સુખોમાં મગ્ન બનીને ખૂબ સુખી થતું હતું, પિતાને ઘણે સુખી માનતા હતા, પરંતુ જ્યારે ધર્મની શ્રદ્ધાથી એનું અંતઃકરણ ઓતપ્રોત બન્યું એટલે એ વિષયક સુખ એને હેય પ્રતીત થવા લાગ્યાં આથી એ તેનાથી વિરક્ત થઈ જાય છે. તથા श्यना हेतुभूत अगारधम्म च णं चयइ-अगारधर्म च खलु त्यजति अशा धमन स्थधर्म निश्चयथी छाडी हे छ. सने अणगारे णं जीवे सरीरमाणसाणं दुक्खाणं छेयणभेयण संजोगाईणं वोच्छेयं करेइ-अनगारः खलु जीवः शरीरमानसानां दुःखानां छेदनभेदन संयोगादीनां व्यवच्छेदं करोति मना२ मनान-प्रत्रत થઈને જે તેના છેદનથી, ખડગ આદિ દ્વારા દ્વિધા કરવાથી, થનાર ભેદનથી, કુન્ત આદિ દ્વારા વિદ્યારણ કરવાથી, થનાર તથા આદિ શબ્દથી તાડન-તાજન કરવાથી થનાર શારીરિક દુખને આજ રીતે અનિષ્ટ પદાર્થોના સંબંધથી, उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy