SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १३६ उत्तराध्ययन सूत्रे तु अवधिज्ञानम् = अवधिः- मर्यादा - रूपिष्येव द्रव्येषु परिच्छेदकतया प्रवृत्तिरित्येवंरूपा, तदुपलक्षितं ज्ञानमध्यवधिः । ज्ञायतेऽनेनेति, ज्ञातिर्वाज्ञानं ततोऽवधिश्च तद् ज्ञानं चेति, अवधिज्ञानम् । तथा - मनोज्ञानं = मनः- पर्ययज्ञानं चतुर्थम् अत्र मनः शब्देन द्रव्य पर्याययोः कथंचिदभेदात् मनो द्रव्यस्य पर्याया गृह्यन्ते । पर्यायः, पर्ययः पर्यवः इति समानार्थकः । तथा केवलम् = केवलज्ञानं पञ्चममित्यर्थः । उक्तंहि — " ननु नन्दी सूत्रादौ मतिज्ञानानन्तरं श्रुतमुक्तं अत्र तु प्रथमं श्रुतोपादानं कृतं, तत् कथं न विरुध्यते इति चेत्, उच्यते-शेषज्ञानानामपि स्वरूपज्ञानं प्रायः श्रुताधीनमिति तस्य प्राधान्यं बोधयितुं पूर्वं तदुपादानमिति ॥ ४ ॥ अब यहाँ सूत्रकार प्रथम ज्ञान के भेद कहते हैं - 'तत्' इत्यादि । अन्वयार्थ - (तत्थ-तत्र) यहाँ (नाणं पंचविहं - ज्ञानं पञ्चविधं ) ज्ञान पांच प्रकारका इस तरह है- ( सुयं श्रुनम् ) १ श्रुतज्ञान, (आभिणिबोहियं - आभिनि बोधिकम् ) २ मतिज्ञान, (तइयंतु-तृतीयंतु ) तीसरा ३ अवधिज्ञान, ४ ( मणनाणं - मनोज्ञानम् ) मनः पर्ययज्ञान (च-च) और पांचवां (केवलंकेवलम् ) केवलज्ञान | शंका- नंदीसूत्र आदिमें प्रथम मतिज्ञानका ग्रहण किया है और यहां प्रथम श्रुतज्ञानका सो इसका क्या कारण है ? उत्तर -- यहाँ श्रुतज्ञानका ग्रहण पहिले इसलिये किया गया है कि मति आदि ज्ञानोंके स्वरूपका ज्ञान प्रायः श्रुतज्ञानके आधीन है। इस बात को समझानेके लिये यहां श्रुतका ग्रहण प्रथम किया गया है। जीवा जीवादि पदार्थोंको ज्ञान करानेवाले आगमज्ञानका नाम श्रुतज्ञान है । हवे सहीं सूत्रहार प्रथम ज्ञानना लेह मतावे छे - "तत्थ" इत्याहि ! अन्वयार्थ -- तत्थ-तत्र त्यां नाणं पंचविहं ज्ञानं पञ्चविध ज्ञानना पांथ अार छे ते या रीते है- सुयं श्रुतम् श्रुतज्ञान, आभिणिबोहियं - आभिनिबोधिकम् भतिज्ञान, तइयं तु - तृतीयं तु त्रीभुं अवधिज्ञान, मणनाणं - मनोज्ञानम् भनः पर्ययज्ञान च च मने पांथ केवलं - केवलम् वज्ञान. શંકા-નદિસૂત્ર આદિમાં પ્રથમ મતિજ્ઞાનને ગ્રહણ કરેલ છે અને અહી પ્રથમ શ્રતજ્ઞાનને આનુ શું કારણ છે ? ઉત્તર-અહીં શ્રુતજ્ઞાનનુ પ્રથમ ગ્રહણ એ માટે કરવામાં આવેલ છે કે, મતિ આદિ જ્ઞાનાના સ્વરૂપનુ’ જ્ઞાન પ્રાયઃ શ્રુતજ્ઞાનના આધીન છે. આ વાતને બતાવવા માટે શ્રુતનું ગ્રહણ પ્રથમ કરવામાં આવેલ છે. જીવ અજીવ આફ્રિ પદાર્થાંનું જ્ઞાન કરાવનાર આગમજ્ઞાનનું નામ શ્રુતજ્ઞાન છે. પાંચ ઈંદ્રિય અને उत्तराध्ययन सूत्र : ४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy