SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २८ ज्ञानविषयवर्णनम् अथ ज्ञानस्य विषयमाहमूलम्-एयं पंचविहं नाणं, दव्वाण ये गुणांण य । पजवाणं च सवेसिं, नाणं नाणीहिं देसियं ॥५॥ छाया-एतद् पञ्चविधं ज्ञानं, द्रव्याणां च गुणानां च । पयवाणां च सर्वेषां, ज्ञानं ज्ञानिभिः देशितम् ॥ ५॥ टीका-' एयं पंचविहं' इत्यादि।। एतत् अनन्तरोक्तं, पञ्चविधं पञ्चप्रकारकं, ज्ञानं, द्रव्याणां=' द्रवन्ति-गच्छन्ति प्राप्नुवन्ति तांस्तान् पर्यायान्' इति द्रव्याणि-वक्ष्यमाणलक्षणानि, तेषां, पांच इन्द्रिय और मनसे रूपादिक पदार्थों को जाननेवाले ज्ञानका नाम मतिज्ञान है । द्रव्य क्षेत्र आदिकी विना इन्द्रियोंके मर्यादा लेकर रूपी पदार्थों को जानने वाले ज्ञानका नाम अवधिज्ञान है । विना इन्द्रियोंकी सहायतासे द्रव्यक्षेत्र आदिकी मर्यादा लेकर मनोद्रव्यकी पर्यायोंका जानने वाले ज्ञानका नाम मनःपर्ययज्ञान है । असाधारण एवं अनन्त ऐसे ज्ञानका नाम केवलज्ञान है ॥ ४ ॥ अब ज्ञानका विषय कहते हैं-'एयं' इत्यादि । अन्वयार्थ-(एयं पंचविहं नाणं-एतत् पञ्चविधं ज्ञानम् ) ये पांचों ही ज्ञान (दव्वाण य गुणाण य-द्रव्यानांच गुणानां च) द्रव्योंको, और गुणोंको(चच) एवं (सन्वेसिं-सर्वेषां सब(पज्जवाणं-पर्यवाणां) पर्यायोंको जामते हैं। इस प्रकार (नाणं-ज्ञानम् ) इस ज्ञानको (नाणीहिं-ज्ञानिभिः) अति शय ज्ञानयुक्त केवलि ज्ञानियोंने (देसियं-देशितम् ) कहा है । मतिज्ञान મનથી રૂપાદિક પદાર્થને જાણનાર જ્ઞાનનું નામ મતિજ્ઞાન છે. દ્રવ્ય, ક્ષેત્ર આદિના વિના ઈન્દ્રિયેની મર્યાદા બાંધીને રૂપી પદાર્થને જાણનાર જ્ઞાનનું નામ અવધિજ્ઞાન છે. ઈન્દ્રિયોની સહાયતા વગર દ્રવ્ય ક્ષેત્ર આદિની મર્યાદા બાંધીને મને દ્રવ્યની પર્યાને જાણનાર જ્ઞાનનું નામ મનઃ પર્યય જ્ઞાન છે. અસાધારણ અને અનંત એવા જ્ઞાનનું નામ કેવળજ્ઞાન છે. ૪ डवे ज्ञान विषय ४ामा माछ-" एयं" त्याहि. मन्वयार्थ --- पां-येय ज्ञान एवं पंचविह नाणं-एतत्पंचविधज्ञानं द्रव्याने शुशान च-च अने सव्वेसि-स षां या पज्जवाण-पर्यवाणां पर्यायाने गये छे. मा शत नाण-ज्ञानम् भतिज्ञान मने दवाण य गुणाण य-द्रव्यनां च गुणानों च द्रव्याने तथा शुशान च-च मने सव्वेसिं-स पाँ मा पज्जवाण-पयवाणां पर्यायाने तणे छे ॥ शते नाणं-ज्ञानम् ॥ शानने नाणेहिं-ज्ञानिभिः उ० १८ उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy