SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २६ मुनेः कायोत्सर्गरात्रिचर्याविधिः १०१ मूलम्-पडिकोमित्तु निस्सैल्लो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमोक्खणं ॥४२॥ छाया-प्रतिक्रम्य निःशल्यो, वन्दित्वा ततो गुरुम् । कायोत्सर्ग ततः कुर्यात् , सर्वदुःखविमोक्षणम् ॥४२!! टीका-'पडिक्कमित्तु' इत्यादि अतिचारालोचनानन्तरं प्रतिक्रम्य-प्रतिक्रमणं मनसा भावशुद्धितो वाचा तत्सूत्रपाठतः कायेनोत्तमाङ्गनमनादितः कृत्वा निःशल्यो-मायादिशल्यरहितो भूत्वा ततो गुरुं वन्दित्वा ततश्च ज्ञानदर्शनचारित्रशुद्धिनिमित्तं सर्वदुःखविमोक्षणं-कायोत्सर्गकुर्यात्।।४२।। (पारियकाउस्सग्गो-पारितकायोत्सर्गः) मुनि कायोत्सर्गको पारे-समाप्त करे । इसके पश्चात् (गुरुं वंदित्ताणं-गुरुं वन्दित्वा) गुरुवन्दन कर (देवसियं अईयारं आलोइज्ज जहकम-दैवसिकं अतिचारं यथाक्रमं आलोचयेत्) दिवससंबंधी अतिचार गुरुके समीप प्रकाशित करे ॥४१॥ फिर भी--'पडिक्कमित्तु' इत्यादि। अन्वयार्थ-(तओ-ततः) अतिचारोंकी आलोचनाके बाद (पडिक्कमित्त-प्रतिक्रम्य) प्रतिक्रमण भावशुद्धिरूप मनसे, प्रतिक्रमणसूत्रपाठरूप वचनसे, मस्तकके झुकानेरूप कायसे-करके (निस्सल्लो-निःशल्यः) मायादि शल्य रहित होकर (तओ गुरुं वन्दित्ताणं-ततः गुरुं वन्दित्वा) गुरुवन्दना कर मुनि ( सव्वदुक्खविमोश्खणं काउस्सगं कुज्जा-सर्वदुःख विमोक्षणं कायोत्सर्ग कुर्यात् ) समस्त दुःखोंको नाश करनेवाले कायोत्सर्ग-ज्ञान दर्शन चारित्रको शुद्धिके निमित्त व्युत्सर्ग तप-करे॥४२॥ काउस्सग्गो-पारितकायोत्सर्गः भुनि योत्सने पारे समास ७२. सेना पछी गुरु वंदित्ताणं-गुरुं वन्दित्वा शुरुने नारी देवसियं अईयारं आलोइज जहकमदेवसिकं अतिचारं यथाक्रमं आलोचयेत् हिवस समधी मतिया२ गुरुनी पासे प्रोशित ४२. ॥ ४१ ॥ ३री ५-" पडिक्कमित्तु ” त्याहि । Aqयार्थ-तओ-ततः मतियारानी मायना पछी पडिक्कमित्तु-प्रतिक्रम्य પ્રતિકમણ ભાવશુદ્ધિરૂપ મનથી પ્રતિક્રમણ સૂત્ર પાઠરૂપ વચનથી મસ્તકને अ॥११॥३५ यथी शन निस्सल्लो-निःशल्यः भायाहिशस्य २डित छन तओ गुरुं वंदित्ताणं-ततः गुरुं वन्दित्वा शुरुषा ४री भुमि सव्वदुक्खविमोक्खणं काउस्सगं कुजा-सर्वदुःखविमोक्षणं कायोत्सर्ग कुर्यातू सणा मोना ना ४२वाणा योस ज्ञान प्रशन यास्त्रिनी शुद्धिन निमित्त व्युत्स त५ ४२. ॥४२॥ ઉત્તરાધ્યયન સૂત્ર : ૪
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy