SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ २ प्रियदर्शिनी टीका अ. २४ अष्टप्रवचनमातृवर्णनम् छाया--क्रोधे माने च मायायां, लोभे च उपयुक्तता। हास्ये भयमौरवर्ये, विकथासु तथैव च ।।९।। टीका-~~'कोहे' इत्यादि। क्रोधे माने च मायायां लोभे च उपयुक्तता-उपयोगपरता भवति । तथा-हास्ये, भयमौवर्ये वाचालतायां तथैव च विकथायांच्यादिकथायाम् उपयुक्तता-उपयोगपरता कर्तव्या। क्रोधाधावेशे उपयोगवान् भवेदिति भावः ।।९।। मूलम्-एयाई अ१ ठाणाई, परिवजित्तु संजए । असावज मियं कॉले, भासं भासिज पन्नवं ॥१०॥ छाया--एतानि अष्ठस्थानानि, परिवयं संयतः । ___असावद्यां मितां काले, भाषा भाषेत प्रज्ञावान् ॥१०॥ टीका-'एयाई इत्यादि। प्रज्ञावान् संयतःसाधुः एतानि-पूर्वोक्तानि क्रोधादीनि अष्ट स्थानानि परि ईर्या समिति का स्वरूप कहकर अब भाषा समिति का स्वरूप कहते हैं कि-'कोहे' इत्यादि । ___ अन्वयार्थ~-(कोहे माणे मायाए लोभे हासे भयमाहर्ये तहेव विकहासु उवउत्तया-क्रोधे माने मयायां हास्ये भयमौखये तथैव विकथासु उपयुक्ता) क्रोध में, मान में, माया में, हास्य में भय में वाचालता में तथा स्त्री आदि की विकथाओं में इन आठों में उपयोग रचना अर्थात् क्रोधादि के आवेश में नहीं बोलना चाहिये ॥९॥ तब कैसे बोलना चाहिये ? सो कहते हैं--'एयाई' इत्यादि ! अन्वयार्थ---(एयाई अठाणाई-एतानि अष्ट स्थानानि) इन आठ स्थानों દરિયા સમિતિનું સ્વરૂપ કહીને હવે ભાષાસમિતિનું સ્વરૂપ કહેવામાં આવે छ-"कोहे" त्या ! मन्वया -कोहे माणे मायाए लोभे हासे भयमोहरिए तहेव विकहासु उवउत्तया-क्रोधे माने मायायां लोभे हास्ये भयमौखर्च तथैव विकथासु उपयुक्तता માનમાં, માયામાં, અને લોભમાં હાસ્યમાં, ભયમાં, વાચાલતામાં તથા સ્ત્રી આદિની વિકથાઓમાં, આ આઠમાં ઉપગ રાખ અર્થાત કોધાદિકના આવેશમાં નહિ બોલવું જોઈએ. પાલા त्यारे मोसनम ते वामां आवे छे"एयाई" त्या ! स-या---एयाई अठाणाई-एतानि अष्ट स्थानानि मा आ४ स्थानाने। ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy