SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २३ श्रीपार्श्वनाथचरितनिरूपणम् ९४१ स्तीर्थङ्करैः । तथा श्रुतशील तपः - श्रुतम् = उपचारात्कषायोपशम हेतवः श्रुतान्तर्गता उपदेशाः, शीलम् = महात्रतरूपं तपः = द्वादशविधमनशनादिकम् एषां समाहारस्तत्, जलम् उक्तं तीर्थङ्करैः । उपलक्षणत्वात्- महामेघत्रिजगदानन्ददायकतया शेषमहामेघातिशायित्वेन च भगवाँस्तीर्थङ्करः, तदुत्पन्नआगमश्च महाप्रवाहः । उक्तार्थपसंहरन्नाह - 'सुधारा' इत्यादि - ते कषायरूपा अग्नयः श्रुतधाराभिहताः= श्रुतस्य श्रुतादिरूपस्य जलस्य या धारास्ताभिरभिहताः =अभिषिक्ताः सन्तोभिन्ना:विध्यापिताः, मां खलु = निश्चयेन न दहन्ति । 'मे' इति द्वितीयार्थे षष्ठी, यद्वा = सम्बन्धसामान्ये षष्ठी बोध्या ॥ ५३ ॥ - पुनः केशी माह मूलम् -- साहु गोयंम पण्णां ते, छिन्नो मे संसओ इम । १० अन्नो वि" संसओ मज्झं, तं मे" कहँसु गोयँमा ! ॥ ५४ ॥ छाया -- साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! ॥ ५४ ॥ क्रोधादिक कषाय दाहक एवं शोषक होने के कारण अग्निस्वरूप तीर्थकर महाप्रभु ने कहा हैं । (सुगसीलतवो जलं श्रुतशीलतपो जलम् ) श्रुतकषायों के उपशम के हेतुभूत जो श्रुतान्तर्गत उपदेश है वे, तथा महाव्रत स्वरूप शील एवं अनशनादिक - बारह प्रकार के तप ये सब जल स्वरूप हैं । (सुयधाराभिहया भिन्ना श्रुतधाराभिहताः भिन्नाः) भगवान् तीर्थकर महामेघ तुल्य एवं इनके द्वारा प्रतिपादित आगम महाप्रवाह है यह सब कषाय रूप अग्निसमूह श्रुतादिरूप जल की धारा से अभिहत होकर मेरे में बुझ चुका है । ( न डहंति मे माम् न दहन्ति) अतः यह मुझे जलाती नहीं है ॥५३॥ કષાય દાહક અને શેષક હાવાના કારણે અગ્નિ સ્વરૂપ છે. એવુ' તીથ"કર મહાપ્રભુએ तावेस . सुयसीलतो जलं श्रुतशीलतपो जलम् उपायोना उपराभना हेतुभूत જે શ્રૃતાન્તત ઉપદેશ છે, તથા મહાવ્રત સ્વરૂપ શીલ અને અનશન આદિ ખાર प्रारना तथ के थे सघणा न स्व३५ . सुयधाराभिहताः भिन्ना - श्रुतधाराभिहताः भिन्नाः भगवान तीर्थ ५२ महामेघ तुल्य भने मेमना तरश्थी प्रतिपादित આગમ મહાપ્રવાહ છે. આ સઘળા કષાયરૂપ અગ્નિસમૂહ લતાદિરૂપે જળની ધારાથી अलिहत थाने भाराभां आ गयेस छे. माथी न डहंति मे - माम् न दहन्ति એ મને ખાળી શકતાં નથી. ।।પા उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy