SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २३ श्रीपार्श्वनाथचरितनिरूपणम् ९१५ नानाविधविकल्पनम् = नानाप्रकारोस्करणविधानं तार्थंकरैः कृतम् । अयं भावः -' जैनसाधवः सन्तीति प्रतीति लोका झटिति समायान्तु' इति हेतोः सदोरक - ' एते वस्त्रकार जोहरणादिकं नानाविधरकरणं साधूनां कृते निर्दिष्टम् । एतान्युपकरणानि यतिष्वेव प्रतिनियतानि नान्येषु । यदि साधूनां लिङ्गमनियतं भवेत्, तदा धूर्त्ता अपि आत्मानं साधवो वदेयुः । ततश्र साधुष्वपि लोकानां विश्वासो न स्यात् । अत एव भगवता सदोरक मुखवस्त्रिका रजोहरणादिकम् उपकरणं साधूनां कृने निर्दिष्टमिति । तथा यात्रार्थम् - यात्रा = संयम निर्वाहस्तदर्थ - उपकरणं विना वर्षादौ संयमवाधैव स्यात्, ग्रहणार्थम् - ग्रहणं = स्वस्य ज्ञानं तदर्थं कथंचिच्चि तविप्लवोत्पत्तावपि मुनिरहमस्मीति ज्ञानार्थं लोके लिङ्गस्य साधुवेपस्य प्रयोजनमस्ति ||३२|| 'ये जैन साधु है' इस प्रकार से लौकिकजनों को समजाने के लिये (नाणाविह विकष्पर्ण - नानाविधविकल्पनम्) नाना प्रकार के उपकरणों का विधान तीर्थकरों ने किया है । 'ये जैनसाधु है' इस बात को लोक जल्दी समझ जावें इसलिये सदोरकमुखवस्त्रिका, रजोहरण आदि नाना प्रकार के उपकरण साधुओं के लिये निर्दिष्ट किये गये हैं । ये सब उपकरण यतिजनों में ही प्रतिनियत हैं अन्य में नहीं। यदि साधुजनों का चिह्न अनियत होता तो धूर्तजन भी अपने को साधु कहने लग जाते तो इस तरह लोगों का विश्वास यतिजनों में नहीं होता, इसीलिये भगवान् ने यह पूर्वोक्त यतिचिह्न नियमित किया है । तथा (जत्तत्थं गहणत्थं च लोगे लिंग पओयणं - यात्रार्थ ग्रहणार्थं च लोके लिङ्गप्रयोजनम् ) यात्रा के लिये - संयम निर्वाह के लिये एवं कथंचित् चित्तमें विप्लव उत्पन्न होने पर भी 'मैं मुनि हूं' इस प्रकार अपने ज्ञान के लिये इस लोक में साधुचिह्न को प्रयोजन है ॥ ३२ ॥ साधु छे" या प्रारथी दौडिए नोने समन्वाने भाटे नाणाविहविकप्पणनानाविधविकल्पनम् भने प्रानां परोनु विधान तीर्थ पुरो रेल हे "मा જૈનસાધુ છે” આ વાતને લેકે જલદીથી સમજી જાય આ માટે સદેરકમુખવસ્તિકા, રજોહરણ, આદિ નાના પ્રકારના ઉપકરણ સાધુઓને માટે નિર્દિષ્ટ કરવામાં આવેલ છે. આ સઘળા ઉપકરણ યતિજનામાં પણ પ્રતિનિયત છે. અન્યમાં નહી જો સાધુજનાનુ ચિન્હ અયિત હાત તા ધૃત માણસેા પણ પાતાની જાતને સાધુ કહેવા લાગી જાત. આથી લેાકેાના વિશ્વાસ યતિજનેમાં ન રહેત આ કારણે ભગવાને આ पूर्वोति यतिथिन्हु नियमित उरेस छे तथा जत्तत्थं गहणत्थं च लोगे लिंगपओयणंयात्रार्थ ग्रहणार्थं लोके लिङ्गप्रयोजनम् यात्राना भाटे संयमनिर्वाहना भाटे भने કદાચિત ચિત્તમાં વિપ્લવ ઉત્પન્ન થવા છતા પણ હું મુનિ છુ” આ પ્રકારે પેાતાના જ્ઞાનના માટે આ લેાકમાં સાધુચિન્હનુ' પ્રયેાજન છે. ાકરા उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy