SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ -- - उत्तराध्ययनसूत्रे किं च-- पूलम्--अहं भवे" पइण्णा उ, मोक्खसम्भूयसाहणे । नाणं च दंसणं चेव, चरितं चैव निच्छये ॥३३॥ छाया--अथ भवति प्रतिज्ञा तु, मोक्षसद्भूतसाधनम् । ज्ञानं च दर्शन चैव, चारित्रं चैव निश्चये ॥३३॥ टीका-'अह' इत्यादि । 'अथ' शब्दो विशेषार्थद्योतकः । तं विशेषार्थमेवाह-हे भदन्त ! निश्चये=3 निश्चयनये ज्ञानं च, दर्शन चैव, चारित्र चैत्र-ज्ञानदर्शनचारित्राणि मोक्षसद्भूत. साधनम्-मोक्षस्य सद्भूतं चारतविकं साधनं कारणम् , अस्ति. इति प्रतिज्ञाप्रतिज्ञान प्रतिज्ञा-अभ्युपगमः सिद्धान्त इति यावद् भवति तु भवत्येव-अस्त्येव पाचवर्द्धमानतीर्थङ्करयोः। अयं भावः-निश्चयनये तु ज्ञानदर्शनचारित्राण्येव मोक्षसाधनम् । तत्र नास्ति लिङ्ग प्रत्यादरः। श्रयते हि-भरतादीनां लिङ्गं विनाऽपि केवलोत्पत्तिरिति । अतोऽत्रनये लिङ्गमकिंचित्करमेवेति भगवतोः पार्श्ववर्द्धमान फिर भी--'अहं' इत्यादि । अन्वयार्थ--हे भदन्त ! (निच्छये-निश्चये) निश्चयनय की अपेक्षा से (नाणं च दंसणं चेव चरित्तं चेव-ज्ञानं च दर्शनं चैव चारित्रं चैव) ज्ञान, दर्शन एवं चारित्र यही (मोक्ख सब्भूय साहणे-मोक्षसद्भूतसाधनम्) मोक्ष का वास्तविक साधन है। इस प्रकार का (पइण्णा भवे-प्रतिज्ञा भवति) सिद्धान्त दोनों तीर्थंकरों का है। तात्पर्य इस का यह है कि निश्चयनय के अनुसार जब मोक्ष के वास्तविक साधन का विचार किया जाता है तो सम्यग्दर्शन, सम्यग्ज्ञान एवं सम्यक्चारित्र की एकता ही मोक्ष की एक वास्तविक अबाध हेतु है। इसमें लिङ्ग के प्रति आ ह नहीं है। क्यों कि शास्त्रों में ऐसी कई कथाएँ हैं-जैसे भरतचक्रवर्ती को मुनिलिङ्ग छतi vey--"अह" त्या ! 3 महन्त ! निच्छये-निश्चये निश्चय नयनी अपेक्षाथी नाणं च दंसणं चेव चारित्रं चेव-ज्ञानं च दर्शनं चैव चारित्रं चैव शान न मने यात्रि थे २४ मोक्खसब्भूयसाहणे-मोक्षसद्भूतसाधनम् मोक्षनु वास्ता साधन छ. २५ ५२ने। पइण्णा भवे-प्रतिज्ञा भवति सिद्धांत पन्ने तीथ ने छे. तात्यय भानु એ છે કે, નિશ્ચયનયના અનુસાર જ્યારે મોક્ષના વાસ્તિવિક સાધનનો વિચાર કરવામાં આવે છે તે સમ્યગદર્શન, સમ્યગૂજ્ઞાન અને સમ્યફ ચારિત્રની એકતાજ મેક્ષનું એક उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy