SearchBrowseAboutContactDonate
Page Preview
Page 911
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २३ श्रीपार्श्वनाथचरितनिरूपणम् तौ केशिगौतमौ शिष्यशङ्कानिवारणार्थ समागमे सम्मिलननिमित्तं कृतमती कृतनिश्चयो जातौ ॥१४॥ ततश्च कः कस्य स्थाने गच्छतीत्याह-- मूलम्-गोयमो पडिरूंवण्णू, सीससंघसमाउले । जिह्र कुलमविक्खंतो, तिढुंअं वर्णमार्गओ ॥१५॥ छाया--गौतमः प्रतिरूपज्ञः, शिष्यसंघसमाकुलः । ज्येष्ठं कुलमपेक्षमाणः, तिन्दुकं वनमागतः ।।१५।। टीका--'गोयमो' इत्यादि । प्रतिरूपज्ञः-प्रतिरूपं यथोचितं शास्त्रोक्तविनयं जानातीति तथा, स भगवान् गौतमो भगवतः पार्श्वस्य सन्तानम् ज्येष्ठं प्राग्भावित्वेन ज्येष्ठं कुलं अपेक्षमाणः= मन्यमानः-संमानयन्नित्यर्थः। शिष्यसंघसमाकुला-शिष्यसमुदायपरितः सन् तिन्दुकं वनम्-तिन्दुकमुद्यानम् आगतः प्राप्तः ।।१५।। केशिगौतमौ) उन दोनों केशिकुमार और गौतमने (सीसाणं पवियकियं विन्नाय-शिष्याणां प्रवितर्वितं विज्ञाय) शिष्यों के इस पूक्ति संदेह को जानकर (समागमे कयमई-समागमे कृतमती) परस्पर में मिलने का विचार निश्चित किया ॥१४॥ कौन किस के स्थानपर जावे सो कहते है--'गोयमो' इत्यादि । अन्वयार्थ-(पडिरूवण्णू गोयमो-प्रतिरूपज्ञः गौतमः) यथोचित शास्त्रोक्त विनय के ज्ञाता गौतम स्वामी (जिलै कुलमविकवतो-ज्येष्ठं कुलं अपेक्षमाणः) केशिकुमार को ज्येष्ठ कुलवाले मानकर (सीससंघसमा. उलो-शिष्यसंघसमाकुलः) शिष्यसमूह को साथ लेकर (तिंदुअं वणमागओ-तिन्दुकं वनं आगतः) तिन्दुक वनमें आये ॥१५॥ शिभार भने गौतमै सिसाणं पवियक्कियं विण्णाय-शिष्याणां प्रविम्तिं विज्ञाय शिल्याना 20 पूर्वात महेने याने समागमे कयमई-समागमे कृतवती ५२२५२मां મળવાને વિચાર કર્યો. ૧૪ __ो जाना स्थान ५२०य ते गे हे छ-"गोयमोत्या ! मन्वयाथ-पडिरूवण्णू गोयमो-प्रतिरूपज्ञः गौतमः ५थायित शालोना विनयना शाता गौतम स्वामी जिठं कुलमविक्रखंतो-ज्येष्टं कुलमपेक्षमाणः शोभा२ने मोटा वाणा भानीने सीससंघसमाउले-शिष्यसंघसमाकुलः शिष्यसमूह ने साथे લઈને તિન્દુવનમાં આવ્યા. ૧૫ ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy