SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ ८२८ उत्तराध्ययन सूत्रे पनयत्तयोर्भगवतोः पार्श्ववर्द्धमानयोः विशेषेधस्याचरणव्यवस्थायाश्च भेदे किंतु कारणम् ! को हेतुरित्यर्थः, 'नु' शब्दो वितर्के। कारणभेदेन कार्यभेदः । मोक्षरूपं कार्य तूभयोरेकमेव । कथं तर्हि कारणभेदः ? इति तेषां चिन्ताकारणम् || १३|| एवं शिष्यन्तिोत्पत्तौ केशिगौतमौ यस्कृतवन्तौ तदुच्यतेमूलम् - अहे ते तत्थं सीसाणं, विष्णाय पविर्यक्कियं । ७ छाया समागमे कर्यमई, उभंओ के सिगोर्यमा ॥ १४ ॥ -- अथ तौ तत्र शिष्याणां विज्ञाय पवितर्कितम् । समागमे कृतमती, उभौ के शिगौतमौ ॥ १४ ॥ टीका --- 'अह ते' इत्यादि । अथ=अनन्तरं तत्र=श्रावस्त्यां शिष्याणां प्रवितर्कितं संशयं विज्ञाय उभौ कारणम् - एककार्यप्रपन्नयोः विशेषे किं नु कारणम् ) मुक्तिरूप एक कार्य में प्रवृत्त इन दोनों तीर्थकरों को धर्माचरण की व्यवस्था में ऐसे भेदका क्या कारण है। जब कारण में भेद होता है तब कार्य में भी भेद हो जाता है । परंतु यहां तो ऐसा नहीं है । कारण कि मुक्तिरूप कार्य में किसी भी तीर्थकर को भेद इष्ट नहीं है । फिर कारण में भेद क्यों ? ॥१३॥ इस प्रकार अपने २ शिष्यों को जब इस का संदेह उत्पन्न हो गयातब केशिकुमार एवं गौतमने इस विषय में क्या किया यह अब यहां से प्रकट किया जाता है - 'अह ते इत्यादि । अर्थभां प्रवृत्त अन्वयार्थ - ( अह - अथ) अपने२ शिष्यों के संदेह उत्पन्न होने पर ( तत्थ - तत्र ) वहीं पर श्रावस्ती में (उभओ केसि गोयमा - तौ उभौ किंतु कारणम् - एककार्यप्रपन्नयो: विशेषे किं तु कारणम् भुस्ति३५ એ બન્ને તાકરોની ધર્માચરણની વ્યવસ્થામાં આવા ભેદનુ શું કારણ છે. જ્યારે કરણમા ભેદ છે તે કાય માં પણ ભેદ થાય છે. પરંતુ અહીં તેા એવું છે નહીં. કારણ કે, મુકિત રૂપી કાર્યોંમાં કોઇ પણ તીથ કરને ભેદ ઇષ્ટ રૂપ નથી તેા પછી કારણમાં ભેદ કેમ ? ૫૧૩!! આ પ્રકારે પોત પોતાના શિષ્યાને જ્યારે આવા સંદેહ ઉત્પન્ન થઈ ગયા ત્યારે કૅશિકુમાર અને ગૌતમે આ વિષય માં શુ કર્યુ એ હવે અહિથી प्रगट १२वामां आवे छे.- " अह ते " धत्याही ! मन्वयार्थ - अह - अथ पोतेयोताना शिष्यांना मनमां सहेड उत्पन्न थवाथी तत्थ - तत्र त्यां श्रावस्तीभां उभओ केसिगोयमा तौ उभौ केशिगौतमौ मे मन्ने - उत्तराध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy