SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. १६ दशविधब्रह्मचर्यसमाधिस्थाननिरूपणम् मात्रेण मृत्यु जनयति । यथैतद् विपाकदारुणं तथैव स्त्रीजनाद्याकीर्णालयाद्यपि। इदं हि शङ्कादिकं जनयति, संयमात्मकं भावनावितं शरीरधारणात्मकं द्रव्यजीवितं च पिनाशयतोति ॥११॥१२॥१३॥ उक्तमर्थमुपसंहरन्नाहमूलम्--दुज्जए कामभोगे य, णिचंसो परिवंजए । संकटाणाणि सव्वाणि, वजेज्जा पणिहाणवं ॥१४॥ छाया-दुर्जयान कामभोगांश्च, नित्यशः परिवर्जयेत् । शङ्कास्थानानि सर्वाणि, वर्जयेत् प्रणिधानवान् ।।१४।। टीका--'दुजए' इत्यादि। प्रणिधानवान् अनशनादि दुष्करतपश्चर्यावान् मुनिः दुर्जयान् कामभोगान् नित्यशः परिवर्जयेत् । च-पुनः सर्वाणि दशापि शङ्कास्थानानि शङ्काकाङ्क्षादि की तरह हैं। मुख में डाला गया तालपुट विष तालीबजाने में जितना समय लगता है उतने समय में खानेवाले के प्राणों का विनाश कर देता है अतः जैसे यह विपाक दारुण होता है, उसी प्रकार से स्त्री जनादिकों से आकीण आलय आदि भी जानना चाहिये । ये सब शंकादिक को उत्पन्न करते हैं और संयमरूप भावजीवित का तथा शरीर धारणरूप द्रव्यजीवित का विनाश करते है ॥१३॥ उक्त अर्थ का उपसंहार करते हुए सूत्रकार उपदेश कहते हैं'दुजए' इत्यादि। अन्वयार्थ-(पणिहाण-प्रणिधानवान ) अनशन आदि दुष्कर तपश्चर्या करनेवाला मुनि (दुजए कामभोगे-दुर्जयान कामभोगान् ) दुर्जय कामभोंगों का (णिच्चसो-नित्यशः) सर्वदा (परिवज्जए-परिનાખવામાં આવેલ નાલપુટ ઝહેર તાળી વગાડતાં જેટલો સમય લાગે છે એટલા સમયમાં ખાનારના પ્રાણુને વિનાશ કરી નાખે છે. આથી એના જેટલું વિપાક દારૂણ હોય છે એ જ રીતે આ સ્ત્રી જન ઈત્યાદિથી આકર્ણ આલાપ આદિને પણ જાણવા જોઈએ. આ સઘળા શંકા આશંકાઓ જન્માવનાર છે અને સંયમરૂપ ભાવ જીવનને તથા શરીર ધારણરૂપ દ્રવ્ય જીવનને વિનાશ કરનાર છે. ૧૩ ઉક્ત અર્થને ઉપસંહાર કરતાં સૂત્રધાર ઉપદેશ આપે છે કે, "दुज्जए" त्या ! अन्याय-मनशन मा हु४२ तपश्चर्या ४२वावागा भुनि दुज्जए कामभोए -दुर्जयान कामभोगान् दुई भने णिचसो-नित्यशः सह। परिव जए ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy