SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टोका अ. १६ दशविधब्रह्मचर्यसमाधिस्थाननिरूपणम् छाया-आलयः स्त्रीजना कीर्णः, स्त्रीकथा च मनोरमा । संस्तवश्चैव नारीणां, तासामिन्द्रियदर्शनम् ॥११॥ कूजितं रुदितं गीतं, हसितं भुक्तासितानि च । प्रणीतं भक्तपानं च, अतिमात्रं पानभोजनम् ॥१२॥ गात्रभूषण मिष्टं च, कामभोगाश्च दुर्जयाः । नरस्यात्मगवेषिणो, विषं तालपुटं यथा ॥१३॥ टीका-'आलओ' इत्यादि। खोजनाकीर्णः स्त्रापशुपण्डकादिभिः संकुलः आलयः-स्थानम्, च-पुनः मनोरमा-मनोहरा स्वीकथा, च-पुनः नारीणां संस्तव एव-स्त्रीभिःसह एकासने परिचयकरणम् एकासने समुपवेशनंचापि, एक्कारोऽप्यर्थकः, तथा-तासां= नारीणाम् इन्द्रियदर्शनम्-मुखनेत्रादीनां सानुरागावलोकनम्, तथा स्त्रीणां कूजितं, प्रत्येक ब्रह्मचर्य समाधिस्थान में जो 'संका वा कंखा वा' इत्यादिपद प्रयुक्त किये गये हैं उनको तालपुट के दृष्टान्त से स्पष्टप्रतिपत्ति के लिये नीचे की तीन गाथाओं से कहते हैं 'आल ओ' इत्यादि, 'कूइयं' इत्यादि, 'गत्तभूसणमिटुं च' इत्यादि ।। ___ अन्वयार्थ-(थीजणा इण्णो आ लओ-स्त्री जनाकीर्णः आलयः) स्त्रीपशु पंडक आदि कों से सहित वसति १ (मणोरमा थीकहा य-मनोरमा स्त्री कथा च) मनोहर स्त्रीकथा २ (नारीणं संथवो चेव-नारीणां संस्तवः चैव) स्त्रियों के साथ परिचय करना-एक आसनपर उनके साथ बैठना ३ (तासिं इंदियदरिसणं-तासाम् इन्द्रियदर्शनम् ) उनकी मुख नेत्र आदि इन्द्रियो को रागभाव से देखना ४ ॥११॥ तथा स्त्रियों के પ્રત્યેક બ્રહ્મચર્યના સમાધિસ્થાનમાં જે શંકા આશંકા વગેરે પદ પ્રયુક્ત કરવામાં આવેલ છે અને તાલપુટના દૃષ્ટાંતથી સ્પષ્ટ રીતે સમજવા માટે નીચેની ત્રણ ગાથાઓ દ્વારા કહેવામાં આવે છે. "आलओ" त्यादि !, “कूइयं" त्या !, “गत्तभूसमिटं च" त्याla ! मन्वयार्थ-थीजणाइण्णो आलओ-स्त्रीजनाकीणः आलयः स्त्री, पशु, ५४४, माथी सव सति (१) मनोरमा थीकहा य-मनोरमा स्त्रीकथा च भनाइ२ स्त्री ४था (२) नारीणं संथवी चेव-नारीणां संस्तवः चैव श्रीमानी साथे पश्यिय ४२वीसे भासन 6५२ सेमनी साथे मेस (3) तासिं इंदियदरिसणं-तासां इन्द्रिय दर्शनम् मेना भु५, नेत्र, भन्द्रियाने माथा नेवी (४) ॥११॥ तथा सीमाना ઉત્તરાધ્યયન સૂત્ર : ૩
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy