SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. २२ नेमिनाथचरितनिरूपणम् निवर्तयितुम् । हस्तिपकः प्राह-यदि राज्ये मद्य चायं दद्यात् भवान् तदाऽt हस्तिनं प्रतिनिवर्तयामि । राज्ञा चाभयं दत्तम् । ततो हस्तिपकोऽङ्कुशेन शनैः शनैर्हस्तिनं निवर्तितवान् । तदनु हस्ति मार्गे संस्थितः। एवं राजीमत्यपि समुत्पन्नविश्रोतसिकं रथनेमिम् अहितप्रतिनिवर्तकतयाऽङ्कुशतुल्येन स्त्रवचनेन असंयमगर्तपतनात्पति निवर्तितवती । ततः स चारित्ररूपधर्ममार्गे संस्थितः ॥४७॥ ततो रथनेमियत्कृतवांस्तदुच्यतेमूलम्--मणगुंत्तो वयंगुत्तो, काय[त्तो जिइंदिओ। सामणं निचलं फासे, जावंजीवं दढव्वओ ॥४८॥ छाया--मनोगुप्तो वचोगुप्तः, कायगुप्तो जितेन्द्रियः । श्रामण्यं निश्चलमस्पाक्षीत, यावज्जीवं दृढव्रतः ॥४८॥ टीका-'मणगुत्तो' इत्यादि-- मनोगुप्तः-मनसा गुप्तः, वचोगुप्तः वचसा गुप्तः, कायगुप्तः-कायेन गुप्तः-गुप्तके समान दुष्पाप हाथी को क्यों मरवा रहे हो । नगरजनों की इस बात से राजाने महावत से कहा-हाथी को वापिस लौटा लो। महावत ने तब राजा से कहा कि यदि आप रानी तथा मेरे लिये जो अभय देखें तो मैं हाथी को लौटा लेता है। राजाने उसको तथा रानी को अभय दे दिया। तब महावतने अंकुश से धीरे २ हाथी को लौटा लिया। इस तरह हाथी अपने मार्ग पर आ गया। इसी तरह राजीमतीने भी चारित्र से पतित होने की भावनाबाले रथनेमि को अहितकारक मार्ग से धीरे २ अपने वचनरूपी अंकुश से लौटाकर उनको चारित्ररूप धर्म मार्ग पर लगा दिया ॥१७॥ इसके बाद रथनेमिने क्या किया सो कहते हैं-'मणगुतो' इत्यादि। अन्वयार्थ-(मणगुत्तो वयगुत्तो कायगुत्तो-मनोगुप्तः वचोगुप्तः જેવા ન મળી શકે તેવા હાથીને શા માટે મનાવી રહ્યા છે? નગરજનોની વાત સાંભળીને રાજાએ મહાવતને કહ્યું કે, હાથીને પાછા ફેરવી લે. રાજાના આ પ્રકારનાં વચન સાંભળીને મહાવતે કહ્યું કે, જો આપ રાણીને અને મને અભય વચન આપો તે હું હાથીને પાછા ફેરવી લઉં રાજાએ અભયનું વચન આપ્યું. એટલે મહાવતે ધીરે ધીરે અંકુશથી હાથીને પાછા ફેરવી લીધે. આથી હાથી ઠીક માર્ગ ઉપર આવી ગયે. આવી રીતે રાજીમતિએ ચારિત્રથી પતિત થવાની ભાવનાવાળા રથનેમિને અહિતકારક માર્ગથી ધીરે ધીરે પિતાના વચનરૂપી અંકુશથી ફેરવીને તેને ચારિત્રરૂપ ધર્મ માગ ઉપર લગાવી દીધું. જલા मा पछी २थनेभिगे शु यु ते ४ छ -"मणगुत्तो" त्या ! मन्वया --मणगुनो वयगुत्तो कायगुत्तो-मनोगुप्तः वचोगुप्तः कायगुप्तः उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy