SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ ७९८ उत्तराध्ययनसूत्रे सा दृष्टा । ततः कियकालानन्तरं साऽपि स्यनेमि ददर्श । यदीयं पूर्वमेच तं पश्येत्तदा तु तत्र न प्रविशेत् । अपि तु वृष्टिसम्भ्रमादपराः साध्व्यो यं यमाश्रयमाश्रितवत्यस्तेषु कमपि इयमप्याश्रयेदिति भावः ॥३४॥ तं दष्ट्वा सा यदकरोत्तदुच्यतेमूलम्--भीया ये सी तहिं दँटु, एंगते संजयं तय । बाहाहि कोउं संगोफ, वेवमाणी निसीयइ ॥३५॥ छाया-भीता च सा तत्र दृष्ट्वा, एकान्ते संयतं तकम् । बाहुभ्यां कृत्वा संगोफं, वेपमाना निषीदति ॥३५।। टीका--'भीया य' इत्यादि। सा राजीमती च एकान्ते तत्र गुहायां तकं तं संयतः रथनेमिसाधुं दृष्ट्वा -अयं कदाचिन्मम शोलभङ्गं कुर्यादिति हेतोः भीता त्रस्ता सती बाहुभ्यां पर पीछे से रथनेमि दिखलाई पडे। यदि पहिले से उसको वहां रथनेमि को ठहरनो ज्ञात होता-अथवा भीतर जाते राजुल की दृष्टि उन पर पडती तो वह वहां कभी नहीं ठहरती। जिस प्रकार वृष्टि के संभ्रमसे इतर साध्विया भिन्न २ प्रदेशों में जाकर ठहर गई थीं उसी तरह यह भी उनमें से ही किसी एक स्थानपर जाकर ठहरजाती ॥३४॥ रथनेमि के दृष्टि गोचर होने पर राजीमतीने क्या किया सो कहते हैं-'भीयाय' इत्यादि। अन्वयार्थ (सा-सा) वह राजीमती (तहि एगते-तत्र एकोन्ते) उस गुफा रूप एकान्त स्थान में (तयं संजयं-तकं संयतम् ) उन रथनेमि संयत को (दटुं-दृष्ट्वा) देखकर 'भीया-भीता) डरगई । तथा वह उसी માટે પણ બનેલી. ત્યાં થડે સમય વ્યતીત થતાં રથનેમિ ઉપર તેની દૃષ્ટિ પડી. પહેલાં રાજુલને એ સ્થળે રથનેમિ રેકાયેલ છે એવી જે ખબર હોત તો અથવા તે ગુફામાં ગયા પછી પણ તેની દષ્ટિ રથનેમિ ઉપર પડી હેત તે એ ગુફામાં ઉભત પણ નહીં. જે પ્રમાણે વરસાદના સંભ્રમથી બીજી સાધ્વીએ અલગ અલગ સ્થળમાં જઈને રોકાઈ ગયેલ હતી એ જ પ્રમાણે રાજુલ પણ એમની માફક એવા એકાદા સ્થાનમાં જઈને રોકાઈ જાત. ૩૪ २थनेमि माया पछी रामती शुयु तेने हे छ-"भीयाय" त्या ! ___ मन्वयाथ-सा-सा मे रामती तहिं एगंते-तंत्र एकान्ते गु१३पी सन्त स्थानमा तयं संजयं-तकं संयतम् ते २थनेमि संयतने दृटुंदृष्ट्रा मेBal. as उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy