SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६८ उत्तराध्ययनसूत्रे मूलम्-समं च संथवं थीहि, संकहं च अभिक्खणं । बंभचेरंरओ भिक्खे , णिच्चसो परिवजए॥३॥ छाया-समं च संस्तवं ओभिः, संकथां च अभीक्ष्णम् । ब्रह्मचर्यरतो भिक्षुः, नित्यशः परिवर्जयेत् ॥३॥ टीका--'समं च' इत्यादि। च-पुनः ब्रह्मचर्यरतो भिक्षुः स्त्रीभिः समं सह संस्तवं परिचयम् , एकासनोपवेशनं, तथा यत्र स्त्रीपूर्वमुपविष्टा, तत्र स्थाने घटिकाद्वयाभ्यन्तरे उपवेशनं चेत्यर्थः, तथा-नाभिः सह संकथां वार्तालापम् , च अभीक्ष्णं सर्वथा नित्यशः =सततं, परिवर्जयेत् ॥३॥ ॥ इति तृतीयस्थानम् ॥ विषयासक्तिवर्द्धक ऐसी (थीकहं-स्त्री कथाम) स्त्री पशु पंडक आदि की कथा (विवजए-विवर्जयेत् ) सर्वथा परित्याग करे। ॥ यह द्वितीय-समाधिस्थान हैं ॥२॥ 'समं च' इत्यादि अन्वयार्थ-(बंभचेररओ भिक्खू-ब्रह्मचर्यरतः भिक्षुः) ब्रह्मचर्य की सम्यक प्रकार से परिपालना करने में लवलीन बना हुआ निर्ग्रन्थ साधु (थीहि समं-स्त्रीभिः समम् ) स्त्रियों के साथ के (संथवं-संस्तवम्) परिचयका तथा उनके साथ एक आसन पर बैठने का एवं जहां पर स्त्री वैठी हो उस स्थान पर दो घडी के पहिले बैठने का तथा (संकहंसंकथाम् ) उनके साथ रागपूर्वक बातचीत करने का (अभिक्खणंअभीक्षणम् ) सर्वथा ( णिच्च सो-नित्यशः) नित्य ( परिवजए-परिवर्जयेत् ) परित्याग करे । यह तृतीय समाधि स्थान है ॥ ३ ॥ शतिने धारना२ मेवी थीकहं-स्त्राकथां श्री, पशु, ५७४ माहिनी थाना विवजए -विवर्जयेत सवय ५२त्याग ४२. मा भानु समाधिस्थान छ. ॥२॥ "समं च" त्या!ि अन्वयार्थ --बंभचेररओ भिक्ख-ब्रह्मचर्यरतः भिक्षुः अझयय नी सभ्य प्रारथी परिपालना ४२वामा सवलीन सनेस नि ५ थीहि समं-स्त्रीभिः समम साधु स्त्रीमानी साथेना संथवं-संस्तवम् पस्यियन तथा तना साथे से भासन ઉપર બેસવાને તેમજ જે સ્થળે બ્રીજન બેસી ચુકેલ હોય એ સ્થાન ઉપર બે ઘડી पहेला मेसवानी तथ संक-संकथाम तेना साथे राजपूत वातयित ४२वाना अभिक्खणं-अभिक्षणम् सवथा णिचसो-नित्यशः सतत परिवज्जए-परिवर्जयेत् પરિત્યાગ કરે. આ ત્રીજું સમાધીસ્થાન છે. | ૩ | उत्त२॥ध्ययन सूत्र : 3
SR No.006371
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1051
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy